________________ तृतीयमध्ययनं क्षुल्लिकाचारकथा, नियुक्तिः |181-187 पद्याचाराः। श्रीदश- परिच्चइऊण दिव्वं देवरूवंदरिसेइ, भणइ य-भो सेणिय! सुलद्धं ते जम्मजीवियस्स फलंजेण ते पवयणस्सुवरि एरिसी भत्ती वैकालिक भवइत्ति उववूहेऊण गओ। एवं उववूहियव्वा साहम्मिया // स्थिरीकरणे उदाहरणं- जहा उज्जेणीए अज्जासाढो कालं करेंते श्रीहारि० वृत्तियुतम् / संजए अप्पाहेइ- मम दरिसावं दिजह, जहा उत्तरज्झयणेसु एतं अक्खाणयं सव्वं तहेव, तम्हा जहा सो अज्जासाढो थिरो // 165 // कओएवं जे भविया ते थिरीकरेयव्वा / तथा वात्सल्यप्रभावना इति वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यं समानधार्मिकप्रीत्युपकारकरणं प्रभावना- धर्मकथादिभिस्तीर्थख्यापनेति, तत्र वात्सल्ये उदाहरणं अज्जवइरा, जहा तेहि दुब्भिक्खे संघो नित्थारिओ एवं सव्वं जहा आवस्सए तहा नेयं, पभावणाए उदाहरणं ते चेव अज्जवइरा जहा तेहिं अग्गिसिहाओ सुहुमकाइआईआणेऊण सासणस्स उन्भावणा कया एयमक्खाणयंजहा आवस्सए तहा कहेयव्वं, एवंसाहुणावि सव्वपयत्तेण सासणं उन्भावेयव्वं / अष्टावित्यष्टप्रकारो दर्शनाचारः, प्रकाराश्चोक्ता एव निःशङ्कितादयः, गुणप्रधानश्चायं निर्देशोगुणगुणिनो कथंचिद्भेदख्यापनार्थः, एकान्ताभेदे तन्निवृत्तौ गुणिनोऽपि निवृत्तेः शून्यतापत्तिरिति गाथार्थः। स्वपरोपकारिणी प्रवचनप्रभावना तीर्थकरनामकर्मनिबन्धनं चेति भेदेन प्रवचनप्रभावकानाह- अतिशयी-अवध्यादिज्ञानयुक्तः ऋद्धिग्रहणादामर्षोंषध्यादिऋद्धिप्राप्तः ऋद्धि(मत्)प्रव्रजितो वा आचार्यवादिधर्मकथिक्षपकनैमित्तिकाः प्रकटार्थाः विद्याग्रहणा विद्यासिद्धः आर्य - परित्यज्य दिव्यं देवरूपं दर्शयति, भणति च- भोः श्रेणिक! सुलब्धं त्वया जन्मजीवितयोः फलं येन ते प्रवचनस्योपरि ईदृशी भक्तिरस्तीति उपबृंह्य गतः, एवमुपबृंह्याः साधर्मिकाः॥ स्थिरीकरणे उदाहरणं- यथोज्जयिन्यामार्याषाढः कालं कुर्वतः संयतान् संदिशति- मम दर्शनं दद्यात्, यथोत्तराध्ययनेषु एतदाख्यानकं सर्व तथैव, तस्मात् स यथा आर्याषाढः स्थिरीकृत एवं ये भव्यास्ते स्थिरीकर्तव्याः। 0 आर्यवज्रा यथा तैर्दुर्भिक्षे सङ्घो निस्तारित एतत् सर्वं यथाऽऽवश्यके तथा ज्ञेयम्, प्रभावनायां त एवोदाहरणमार्यवज्रा यथा तैरग्निशिखात् (पुष्पाणि) सूक्ष्मकायिकाण्यानीय शासनस्योद्भावना कृता एतदाख्यानकं यथाऽऽवश्यके तथा कथयितव्यम्, एवं 8 साधुनाऽपि सर्वप्रयत्नेन शासनमुद्भावयितव्यम् / // 165 //