SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 162 // चारकथा, पश्चाचाराः। धावनं प्रति हरिद्रारक्तं वस्त्रमाचारवत् सुखेन प्रक्षालनात्, कृमिरागरक्तमनाचारवत् तद्भस्मनोऽपि रागानपगमात्, वासनं प्रति तृतीयमध्ययनं कवेलुकाद्याचारवत् सुखेन पाटलाकुसुमादिभिर्वास्यमानत्वात्, वैडूर्याद्यनाचारवत् अशक्यत्वात्, शिक्षणं प्रत्याचार- क्षुल्लिकावच्छुकसारिकादिसुखेन मानुषभाषासम्पादनात्, अनाचारवच्छकुन्तादि तदनुपपत्तेः, सुकरणं प्रत्याचारवत् सुवर्णादिसुखेन छ नियुक्तिः तस्य तस्य कटकादेः करणात्, अनाचारवत् घण्टालोहादि तत्रान्यस्य तथाविधस्य कर्तुमशक्यत्वादिति, अविरोधं 181-187 प्रत्याचारवन्ति गुडदध्यादीनि रसोत्कर्षादुपभोगगुणाच्च, अनाचारवन्ति तैलक्षीरादीनि विपर्ययादिति, एवम्भूतानि द्रव्याणि यानि लोके तान्येव तस्याचारस्य तव्याव्यतिरेकाव्याचारस्य च विवक्षितत्वात्तथाऽऽचरणपरिणामस्य भावत्वेऽपि गुणाभावाव्याचारं विजानीहि अवबुध्यस्वेति गाथार्थः॥ उक्तो द्रव्याचारः, साम्प्रतं भावाचारमाह नि०-दसणनाणचरित्ते तवआयारे य वीरियायारे। एसो भावायारो पंचविहो होइनायव्वो॥१८१॥ नि०- निस्संकिय निकंखिय निव्वितिगिच्छा अमूढदिट्ठी अ। उववूह थिरीकरणे वच्छल्लपभावणे अट्ठ॥१८२॥ नि०- अइसेसइडियायरियवाइधम्मकहीखमगनेमित्ती। विज्जारायागणसंमयाय तित्थं पभाविंति // 183 // नि०-काले विणए बहुमाणे उवहाणे तह य अनिण्हवणे / वंजणअत्थतदुभए अट्ठविहो नाणमायारो॥१८४॥ नि०- पणिहाणजोगजुत्तो पंचहिं समिईहिँ तिहि य गुत्तीहिं। एस चरित्तायारो अट्ठविहो होइ नायव्वो॥१८५॥ नि०- बारसविहम्मिवि तवे सब्भिंतरबाहिरे कुसलदिखे।अगिलाइ अणाजीवी नायव्वो सोतवायारो॥१८६॥ नि०- अणिगूहियबलविरियो परक्कमइ जो जहुत्तमाउत्तो। जुंजइ अजहाथामंनायव्वो वीरियायारो॥१८७॥ दर्शनज्ञानचारित्रादिष्वाचारशब्दः प्रत्येकमभिसम्बध्यते, दर्शनाचारो ज्ञानाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति, तत्र
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy