________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 155 // अहं च भोगराज्ञः- उग्रसेनस्य, दुहितेति गम्यते, त्वं च भवसि अन्धकवृष्णे:- समुद्रविजयस्य, सुत इति गम्यते, अतो मा द्वितीयमध्ययन एकैकप्रधानकुले आवां गन्धनौ भूव, उक्तं च-जह न सप्पतुल्ला होमुत्ति भणियं होइ अतः संयमं निभृतश्चर-सर्वदुःखनिवारणं श्रामण्यक्रियाकलापमव्याक्षिप्तः कुर्विति सूत्रार्थः॥ 8 // किञ्च- यदि त्वं करिष्यसि भावं- अभिप्रायं प्रार्थनामित्यर्थः, क्व?- या या | पूर्वकम्, सूत्रम् 8-11 द्रक्ष्यसि नारी:- स्त्रियः, तासुतासु एताःशोभना एताश्चाशोभना अत:सेवे काममित्येवंभूतं भावं यदि करिष्यसि ततो वाताविद्ध। संयमस्थैर्योइव हडः- वातप्रेरित इवाबद्धमूलो वनस्पतिविशेषः अस्थितात्मा भविष्यसि, सकलदुःखक्षयनिबन्धनेषु संयमगुणेष्व (प्रति) पदेशः रथनेमिबोध:बद्धमूलत्वात् संसारसागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिष्यसीति सूत्रार्थः॥ 9 // तस्याः राजीमत्या असौ रथनेमिः वचनं नूपुरपण्डितोअनन्तरोदितं श्रुत्वा आकर्ण्य, किंविशिष्टायास्तस्याः?- संयतायाः प्रव्रजिताया इत्यर्थः, किंविशिष्टं वचनं?- सुभाषितं दाहरणम्। संवेगनिबन्धनम्,अङ्कशेन यथा नागो हस्ती एवं धर्मे संप्रतिपादित धर्मे स्थापित इत्यर्थः, केन?- अङ्कशतुल्येन वचनेन / 'अङ्कशेन जहा नागो'त्ति एत्थ उदाहरणं- वसंतपुरं नयरं, तत्थ एगा इन्भण्हुया नदीएण्हाइ, अन्नोय तरुणोतंदट्ठण भणइ-सुण्हायं ते पुच्छइ एसा नइ पवरसोहियतरङ्गा / एए य नदीरुक्खा अहंच पाएसु ते पडिओ॥१॥ताहे सा पडिभणइ-'सुहया होउ नईते। चिरंच जीवंतु जे नईरुक्खा / सुण्हायपुच्छयाणं घत्तीहामो पियं काउं॥१॥' सो य तीसे घरं वा दारं वा ण याणइ, तीसे य बितिजियाणि चेडरूवाणि रुक्खे पलोयंताणि अच्छंति, तेण ताणं पुप्फफलाणि सुबहणि दिण्णाणि पुच्छियाणि य-का ®यथा न (गन्धन) सर्पतुल्यौ भवाव इति भणितं भवति। यथा नाग इति, अत्रोदाहरणं- वसन्तपुरं नगरम्, तत्रैकेभ्यवधू नद्यां स्नाति, अन्यश्च तरुणस्तां दृष्ट्वा भणति- सुस्नातं ते पृच्छति एषा नदी प्रवरशोभिततरङ्गा / एते च नदीवृक्षा अहं च पादयोस्ते पतितः // 1 // तदा सा प्रतिभणति- शुभता भवतु नद्याः चिरं च जीवन्तु 8 ते नदीवृक्षाः। सुस्नातप्रच्छकानां यतिष्यामहे प्रियं कर्तुम् // 1 / / स च तस्या गृहं वा द्वारं वा न जानाति, तस्याश्च द्वैतीयिकाश्चेटरूपा वृक्षान् प्रलोकयन्तस्तिष्ठन्ति, तेन तेभ्यः पुष्पफलानि सुबहूनि दत्तानि पृष्टाश्च-2 // 155 //