________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 154 // वान्तमिच्छस्यापातुं-परित्यक्तां भगवता अभिलषसि भोक्तुम्, अत उत्क्रान्तमर्यादस्य श्रेयस्ते मरणं भवेत् शोभनतरं तव मरणम्, 8 द्वितीयमध्ययन न पुनरिदमकार्यासेवनमिति सूत्रार्थः॥ तओ धम्मो से कहिओ, संबुद्धो पव्वइओ य, राईमईवि तं बोहेऊणं पव्वइया। श्रामण्य पूर्वकम्, पच्छा अन्नया कयाइ सो रहनेमी बारवईए भिक्खं हिंडिऊणं सामिसगासमागच्छन्तो वासवद्दलएण अब्भाहओ एक्कं गुहं . सूत्रम् 8-11 अणुप्पविट्ठो। राईमईवि सामिणो वंदणाए गया, वंदित्ता पडिस्सयमागच्छइ, अंतरे य वरिसिउमाढत्तो, तिता य (भिन्ना) संयमस्थैर्यो पदेशः तमेव गुहमणुप्पविट्ठा-जत्थ सोरहनेमी, वत्थाणि य पविसारियाणि, ताहेतीए अंगपञ्चंगं दिटुं, सोरहणेमी तीए अज्झोववन्नो, रथनेमिबोधःदिट्ठो अणाए इंगियागारकुसलाए य णाओ असोहणो भावो एयस्स / ततोऽसाविदमवोचत नूपुरपण्डितोअहं च भोगरायस्स, तं चऽसि अंधगवण्हिणो। मा कुले गंधणा होमो, संजमं निहुओ चर / / सूत्रम् 8 // दाहरणम्। जइतं काहिसि भावं, जा जा दिच्छसि नारीओ। वायाविद्धव्व हडो, अट्ठिअप्पा भविस्ससि ॥सूत्रम् 9 // तीसे सो वयणं सोच्चा, संजयाइ सुभासियं। अंकुसेण जहा नागो, धम्मे संपडिवाइओ।सूत्रम् 10 // एवं करंति संबुद्धा, पंडिया पवियक्खणा। विणियटुंति भोगेसु, जहा से पुरिसुत्तमो।सूत्रम् 11 // त्तिबेमि॥सामन्नपुब्वियज्झयणं समत्तं // 2 // ततो धर्मस्तस्मै कथितः संबुद्धः प्रव्रजितश्च, राजीमत्यपि तं बोधयित्त्वा प्रव्रजिता / पश्चादन्यदा कदाचित् स रथनेमिरिकायां भिक्षां हिण्डयित्वा स्वामिसकाशमागच्छन् वर्षावार्दलेनाभ्याहत एका गुफां अनुप्रविष्टः, राजीमत्यपि स्वामिनो वन्दनाय गता, वन्दित्वा प्रतिश्रयमागच्छति, अन्तरा च वर्षितुमारब्धः, भिन्ना (क्लिन्ना) तामेव गुफामनुप्रविष्टा, यत्र स रथनेमिः, वस्त्रााणि च प्रविसारितानि / तदा तस्या अङ्गप्रत्यङ्गानि दृष्टानि, स रथनेमिस्तस्यामध्युपपन्नो, दृष्टोऽनया, इङ्गिताकारकुशलया है च ज्ञातोऽशोभनो भाव एतस्य। 5030050