SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 153 // समुत्पन्ना अगन्धने। नागानां हि भेदद्वयं-गन्धनाश्चागन्धनाच, तत्थ गंधणाणाम जेडसिए मंतेहिं आकहिया तं विसंवणमुहाओ द्वितीयमध्ययनं आवियंति, अगंधणाओ अवि मरणमज्झवस्संति ण य वंतमावियंति / उदाहरणं द्रुमपुष्पिकायामुक्तमेव / उपसंहारस्त्वेवं श्रामण्य पूर्वकम्, भावनीयः- यदि तावत्तिर्यञ्चोऽप्यभिमानमात्रादपि जीवितं परित्यजन्ति न च वान्तं भुञ्जते तत्कथमहं जिनवचनाभिज्ञो सूत्रम् विपाकदारुणान् विषयान् वान्तान् भोक्ष्ये? इति सूत्रार्थः॥अस्मिन्नेवार्थे द्वितीयमुदाहरणं- यदा किल अरिट्ठणेमी पव्वइओ संयमस्थैर्योतया रहणेमी तस्स जेट्ठो भाउओराइमई उवयरइ,जड़ णाम एसा ममं इच्छिज्जा, सावि भगवई निविण्णकामभोगा, णायंचल पदेशः रथनेम्युतीए- जहा एसो मम अज्झोववण्णो, अण्णया य तीए महुघयसंजुत्ता पेज्जा पीया, रहनेमी आगओ, मयणफलं मुहे काऊण दाहरणंच। य तीए वंतं, भणियं च- एयं पेजं पियाहि, तेण भणियं- कहं वन्तं पिज्जइ?, तीए भणिओ- जइ न पिज्जड़ वंतं तओ अहंपि। अरिट्ठनेमिसामिणा वंता कहं पिविउमिच्छसि?। तथा ह्यधिकृतार्थसंवाद्येवाह धिरत्थु ते जसोकामी, जोतं जीवियकारणा।वंतं इच्छसि आवेडं, सेयं ते मरणं भवे // सूत्रम् 7 // तत्र राजीमतिः किलैवमुक्तवती- धिगस्तु धिक्शब्दः कुत्सायां'अस्तु' भवतु ते तव, पौरुषमिति गम्यते, हे यशस्कामिन्निति सासूर्य क्षत्रियामन्त्रणम्, अथवा अकारप्रश्लेषादयशस्कामिन्!, धिगस्तु तव यस्त्वं जीवितकारणात् असंयमजीवितहेतोः & 0तत्र गन्धना नाम ये दष्टा मन्त्रैराकृष्टास्तद्विषं व्रणमुखादापिबन्ति, अगन्धना अपि मरणमध्यवस्यन्ति न च वान्तमापिबन्ति इति। यदा किलारिष्टनेमिः प्रव्रजितः8 तदा रथनेमिस्तस्य ज्येष्ठो भ्राता राजीमतीमुपचरति, यदि नामैषा मामिच्छेत्, सापि भगवती निर्विण्णकामभोगा, ज्ञातं च तया- यथैष मयि अध्युपपन्नः। अन्यदा च तया 8 मधुघृतसंयुक्ता पेया पीता, रथनेमिरागतः, मदनफलं मुखे कृत्वा च तया वान्तम्, भणितं च- एनां पेयां पिब, तेन भणितं- कथं वान्तं पीयते?, तया भणित:- यदि न पीयते वान्तं तदाऽहमपि अरिष्ठनेमिस्वामिना वान्ता कथं पातुमिच्छसि? // 153 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy