SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ |श्रामण्य श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 156 // एसा?, ताणि भणन्ति- अमुगस्स सुण्हा, सो य तीए विरहं न लहति, तओ परिव्वाइयं ओलग्गिउमाढत्तो, भिक्खा दिन्ना, द्वितीयमध्ययन सा तुट्ठा भणइ-किं करेमि ओलग्गाए फलं?, तेण भणिया- अमुगस्स सुण्हं मम कए भणाहि, तीए गन्तूण भणिया-अमुगोल] ते एवंगुणजातीओ पुच्छई, ताए रुवाए पउल्लगाणि धोवन्तीए मसिलित्तएण हत्थेण पिट्ठीए आहया, पंचंगुलियं उट्ठियं, पूर्वकम्, सूत्रम् 8-11 अवदारेण निच्छुड्डा, गया तस्स साहइ- णामं पि सा तव ण सुणेइ, तेण णायं- कालपंचमीए अवदारेण अइगंतव्वं, संयमस्थैर्योअइगओ य, असोगवणियाए मिलियाणि सुत्ताणि य, जाव पस्सवणागएण ससुरेण दिट्ठाणि, तेण णायं-ण एस मम पुत्तो, पदेश: रथनेमिबोध:पारदारिओ कोइ, पच्छा पायाओ तेण णेउरंगहियं, चेइयं च तीए, सो भणिओ-णास लहुं, आवइकाले साहेज़ करेज्जासि, नूपुरपण्डितोइयरी गंतूण भत्तारं भणइ- एत्थ घम्मो असोयवणियं वच्चामो, गंतूण सुत्ताणि, खणमेत्तं सुविऊणं भत्तारं उट्ठवेइ भणइ य दाहरणम्। एयं तुज्झ कुलाणुरूवं? जंणं मम पायाओ ससुरोणेउरं कड्डइ, सो भणइ- सुवसु पभाए लब्भिहिति, पभाए थेरेणं सिटुं, सो लय रुट्ठो भणइ-विवरीओ थेरोत्ति, थेरो भणइ-मया दिट्ठो अन्नो पुरिसो, विवाए जाए सा भणइ- अहं अप्पाणं सोहयामि?, - सैषा?, ते भणन्ति- अमुकस्य स्नुषा, स च तया विरहं न लभते, ततः परिव्राजिकामवलगितुमारब्धः, भिक्षा दत्ता, सा तुष्टा भणति- किं करोमि सेवायाः फलं?, तेन भणिता- अमुकस्य स्नुषां मम कृते भणेः, तया गत्वा भणिता- एवंगुणजातीयोऽमुकस्ते पृच्छति, तया रुष्टया भाजनानि प्रक्षालयन्त्या मषीलिप्तेन हस्तेन पृष्ठ्यामाहता, पञ्चाङ्गलक उत्थितः अपद्वारेण निष्काशिता, गता तस्मै कथयति- नामापि सा तव न शृणोति, तेन ज्ञातं- कृष्णपञ्चम्यामपद्वारेणातिगन्तव्यम्, अतिगतश्च, अशोकवनिकायां मिलितौ सुप्तौ च, यावत् प्रश्रवणायागतेन श्वशुरेण दृष्टी, तेन ज्ञातं- नैष मम पुत्रः, पारदारिकः कश्चित्, पश्चात्पदो नूपुरं तेन गृहीतम्, ज्ञातं च तया, स भणितः- नश्य लघु, आपत्काले साहाय्यं कुर्याः, इतरा गत्वा भर्तारं भणति- अत्र धर्मः अशोकवनिकां व्रजावः, गत्वा सुप्तौ, क्षणमात्रं सुप्त्वा भर्तारमुत्थापयति भणति च-एतत्तव कुलानुरूपं? यन्मम पदः श्वशुरो नूपुरं कर्षति, स भणति- स्वपिहि प्रातर्लप्स्यते, प्रभाते स्थविरेण शिष्टम्, स च रुष्टो भणति-विपरीतः स्थविर इति, स्थविरो भणतिमया दृष्टोऽन्यः पुरुषः, विवादे जाते सा भणति- अहमात्मानं शोधयामि?, . // 256 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy