________________ द्वितीयम श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 151 // एत्थ उदाहरणं- एगो वाणियदारओ, सो जायं उज्झित्ता पव्वइओ, सो य ओहाणुप्पेही भूओ, इमं च घोसेइ-न सा महं ध्ययनं णोवि अहंपि तीसे, सो चिंतेइ- सावि ममं अहंपि तीसे, सा ममाणुरत्ता कहमहं तं छड्डेहामित्ति काउं गहियायारभंडगणेवत्थो / श्रामण्य पूर्वकम्, चेव संपट्ठिओ। गओ अतंगामं जत्थ सा सोइ (य) णिवाणतडं संपत्तो, तत्थ य सा पुव्वजाया पाणियस्स आगया, सा य सूत्रम् 4 साविया जाया पव्वइउकामा य, ताए सोणाओ, इयरोतं न याणइ, तेण सा पुच्छिया-अमुगस्स धूया किंमया जीवइवा?, मनोनिग्रह विधिः सो चिंतेइ-जइ सासहरा तो उप्पव्वयामि, इयरहा ण, ताए णायं-जहा एस पव्वजं पयहिउकामो, तो दोवि संसारे भमिस्सामि राजपुत्रदासी (मो) त्ति, भणियं चऽणाए-सा अण्णस्स दिण्णा, तओ सो चिंतिउमारद्धो- सच्चं भगवंतेहिं साहहिं अहं पाढिओ-जहाण वणिग्दारकसा महंणोवि अहंपितीसे, परमसंवेगमावण्णो, भणियंचऽणेण-पडिणियत्तामि, तीए वेरग्गपडिओत्तिणाऊण अणुसासिओ कथानकौ च। अणिच्चं जीवियं कामभोगा इत्तरिया एवं तस्स केवलिपन्नतं धम्म पडिकहेइ, अणुसिट्ठो जाणाविओ य पडिगओ आयरिय-3 सगासं पवजाए थिरीभूओ। एवं अप्पा साहारेतव्वो जहा तेणंति सूत्रार्थः॥ 4 // एवं तावदान्तरो मनोनिग्रहविधिरुक्तः, न - अत्रोदाहरणं- एको वणिग्दारकः, स जायामुज्झित्वा प्रव्रजितः, स चावधावनानुप्रेक्षी भूतः, इदं च घोषयति- न सा मम नो अपि अहमपि तस्याः, स चिन्तयतिसापि मम अहमपि तस्याः, सा मय्यनुरक्ता कथमहं तां त्यजामीतिकृत्वा गृहीताचारभाण्डनेपथ्य एव संप्रस्थितः, गतश्च तं ग्रामं यत्र सा, श्रोतो (स च) निपानतट संप्राप्तः तत्र सा पूर्वजाया पानीयायागता, सा च श्राविका जाता प्रव्रजितुकामा च, तया स ज्ञात इतरस्तां न जानाति, तेन सा पृष्टा- अमुकस्य दुहिता किं मृता जीवति वा?, स चिन्तयति- यदि श्वासधरा तदोत्प्रव्रजामि, इतरथा न, तया ज्ञातं- यथैष प्रव्रज्यां प्रहातुकामः, ततो द्वावपि संसारे भ्रमिष्याव इति, भणितं चानया- साऽन्यस्मै दत्ता, ततः स चिन्तयितुमारब्धः- सत्यं भगवद्भिः साधुभिरहं पाठितो यथा न सा मम नो अपि अहमपि तस्याः, परमसंवेगमापन्नः, भणितं चानेन- प्रतिनिवर्ते, तया वैराग्यपतित इति ज्ञात्वाऽनुशासितः, अनित्यं जीवितं कामभोगा इत्वराः एवं तस्मै केवलिप्रज्ञप्तं धर्म परिकथयति, अनुशिष्टो ज्ञापितश्च प्रतिगत आचार्यसकाशं प्रव्रज्यायां स्थिरीभूतः, एवमात्मा धारयितव्यः यथा तेनेति / // 151 //