________________ श्रामण्य श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / 150 // सूत्रम् 4 अग्गी उदयं महिलाओ य परिच्चयंतो चाइत्ति लब्भइ / कृतं प्रसङ्गेनेति सूत्रार्थः॥३॥ द्वितीयमध्ययनं समाइ पेहाइ परिव्वयंतो, सिया मणो निस्सरई बहिद्धा / नसा महंनोवि अहंपि तीसे, इच्चेव ताओ विणइज्ज रागं। सूत्रम् 4 // पूर्वकम्, तस्यैवं त्यागिनः समया आत्मपरतुल्यया प्रेक्ष्यतेऽनयेति प्रेक्षा-दृष्टिस्तया प्रेक्षया- दृष्ट्या परि-समन्ताद्व्रजतो- गच्छतः परिव्रजतः, गुरूपदेशादिना संयमयोगेषु वर्तमानस्येत्यर्थः, स्यात् कदाचिदचिन्त्यत्वात् कर्मगते: मनो निःसरति बहिर्धाबहिः मनोनिग्रह विधि: भुक्तभोगिनः पूर्वक्रीडितानुस्मरणादिना अभुक्तभोगिनस्तु कुतूहलादिना मनः- अन्तःकरणं निःसरति-निर्गच्छति बहिर्धा राजपुत्रदासी संयमगेहाबहिरित्यर्थः / एत्थ उदाहरणं-जहा एगो रायपुत्तो बाहिरियाए उवट्ठाणसालाए अभिरमंतो अच्छइ, दासी य तेण वणिग्दारकअंतेण जलभरियघडेण वोलेइ, तओ तेण तीए दासीए सो घडो गोलियाए भिन्नो, तं च अधिई करिंतिं दट्टण पुणरा-वत्ती कथानकौ च। जाया, चिंतियंच-जे चेव रक्खगा ते चेव लोलगा कत्थ कुविउंसक्का?। उदगाउ समुज्जलिओ अग्गी किह विज्झवेयव्वो॥ 1 // पुणो चिक्खलगोलएण तक्खणा एव लहुहत्थयाए तं घडछिड् ढक्कियं / एवं जइ संजयस्स संजमं करेंतस्स बहिया मणो णिग्गच्छइ तत्थ पसत्थेण परिणामेण तं असुहसंकप्पछिड्डे चरित्तजलरक्खणट्ठाए ढक्केयव्वं / केनालम्बनेनेति?, यस्यां राग उत्पन्नस्तां प्रति चिन्तनीयं-नसा मम नाप्यहं तस्याः, पृथक्कर्मफलभुजो हि प्राणिन इति, एवं ततस्तस्याः सकाशाद्व्यपनयेत रागम्, तत्त्वदर्शिनो हि सन्निवर्तन्त (स निवर्त्तते) एव, अतत्त्वदर्शननिमित्तत्वात्तस्येति। तत्थ न सा महंणोऽवि अहंवि तीसेत्ति, अग्निमुदकं महिलाश्च परित्यजन् त्यागीति लभ्यते। 0 अत्रोदाहरणं- यथैको राजपुत्रः बाहिरिकायामास्थानसभायामभिरममाणस्तिष्ठति, दासी च तेन मार्गेण 8 // 150 // जलभृतघटेन व्रजति, ततस्तेन तस्या दास्याः स घटो गोलिकया भिन्नः, तां चाधृतिं कुर्वतीं दृष्ट्वा पुनरावृत्तिर्जाता, चिन्तितं च, य एव रक्षकास्त एव लोठकाः कुत्र कूजितुं शक्यम्? उदकात् समुज्वलितोऽग्निः कथं विध्यापयितव्यः? // 1 // पुनः कर्दमगोलकेन तत्क्षणादेव लघुहस्ततया तद् घटच्छिद्रं स्थगितम् / एवं यदि संयतस्य संयमं कुर्वतो बहिर्मनो निर्गच्छति तत्र प्रशस्तेन परिणामेन तदशुभसंकल्पच्छिद्रं चारित्रजलरक्षणार्थाय स्थगयितव्यम् / ॐ तत्र न सा मम नो अपि अहमपि तस्या इति /