SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ | श्रामण्य श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 149 तिण्णि रयणकोडीओ परिच्चइऊण पव्वइया- अग्गी उदयं महिला तिण्णि रयणाणि लोगसाराणि परिच्चइऊण पव्वइया, द्वितीयमध्ययन दिटुंतो- एगो पुरिसो सुधम्मसामिणो सयासे कट्ठहारओ पव्वइओ, सो भिक्खं हिंडतो लोएण भण्णइ- एसो कट्ठहारओ पूर्वकम्, पव्वइओ, सो सेहत्तेण आयरियं भणइ-ममं अण्णत्थ णेह, अहं न सकेमि अहियासेत्तए, आयरिएहिं अभओआपुच्छिओ सूत्रम् 3 वच्चामोत्ति अभओ भणइ-मासकप्पपाउग्गं खित्तं किं एयं न भवइ? जेण अत्थक्के अण्णत्थ वच्चह?, आयरिएहिं भणियं- त्यागि |स्वरूपः जहा सेहनिमित्तं, अभओ भणइ- अच्छह वीसत्था, अहमेयं लोगं उवाएण निवारेमि, ठिओ आयरिओ। बिइए दिवसे काष्ठहारोतिण्णि रयणकोडीओ ठवियाओ, उग्घोसावियं नगरे- जहा अभओ दाणं देइ, लोगो आगओ, भणियं चऽणेण- तस्साह दाहरणंच। एयाओ तिण्णि कोडिओ देमि जो एयाइं तिण्णि परिहरइ- अग्गी पाणियं महिलियं च, लोगो भणइ- एएहिं विणा किं सुवन्नकोडिहिं? अभओ भणइ- ता किं भणह- दमओत्ति पव्वइओ, जोऽवि णिरत्थओ पव्वइओ तेणवि एयाओ तिण्णि सुवन्नकोडीओ परिच्चत्ताओ, सच्चं सामि! ठिओ लोगो पत्तीओ। तम्हा अत्थपरिहीणोऽवि संजमे ठिओ तिण्णि लोगसाराणि तिम्रो रत्नकोटीः परित्यज्य प्रव्रजिताः- अग्निरुदकं महिला त्रीणि रत्नानि लोकसाराणि परित्यज्य प्रव्रजिताः, दृष्टान्तः- एकः पुरुषः सुधर्मस्वामिनः सकाशे काष्ठहारकः प्रव्रजितः, स भिक्षां हिण्डमानो लोकेन भण्यते-एष काष्ठहारकः प्रव्रजितः, स शैक्षत्वेनाचार्य भणति- मामन्यत्र नयत, अहं न शक्नोम्यध्यासितम.. आचार्यैरभय आपृष्टो व्रजाम इति, अभयो भणति- मासकल्पप्रायोग्यं क्षेत्रं किमेतन्न भवति येनाकाण्डेऽन्यत्र व्रजथ- आचार्यैर्भणितं- यथा शैक्षनिमित्तम्, अभयो भणति- तिष्ठथ विश्वस्ताः, अहमेनं लोकमुपायेन निवारयामि, स्थितः। आचार्यः। द्वितीये दिवसे तिम्रो रत्नकोट्यः स्थापिताः, उद्घोषितं नगरे- यथा अभयो दानं ददाति, लोक आगतः, भणितं चानेन- तस्मायहमेतास्तिस्रोऽपि कोटीर्ददामि य एतानि त्रीणि परिहरति- अग्निं पानीयं महिलां च, लोको भणति- एतैर्विना किं // 149 // सुवर्णकोटीभिः?, अभयो भणति- तदा किं भणथ- द्रमक इति प्रव्रजितः, योऽपि निरर्थकः प्रव्रजितः तेनाप्येतास्तिस्रः सुवर्णकोट्यः परित्यक्ताः, सत्यं स्वामिन्! स्थितो लोकः प्रतीतः / तस्मादर्थपरिहीनोऽपि संयमे स्थितस्त्रीणि लोकसाराणि--
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy