SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 148 // स्वरूप: इटेविसए सेवेइ जहा साहुणो अच्छंति तह सो जइण अच्छेइ तो मरइ, ताहे सुबंधुणा विण्णासणत्थं अण्णो पुरिसो अग्या- द्वितीयमध्ययन वित्ता सद्दाइणो विसए भुंजाविओमओय, तओसुबंधूजीवियट्ठी अकामोसाहू जहा अच्छंतोविण साहू। एवमधिकृतसाधुरपि। | श्रामण्य | पूर्वकम्, न साधुः, अतो न त्यागीत्युच्यते, अभिधेयार्थाभावात् // यथा चोच्यते तथाऽभिधातुकाम आह सूत्रम् 3 जेय कंते पिए भोए, लद्धे विपिट्ठिकुव्वइ।साहीणे चयई भोए, से हुचाइत्ति वुच्चई।सूत्रम् 3 // त्यागिचशब्दस्यावधार(णार्थ)त्वात् य एव कान्तान् कमनीयान् शोभनानित्यर्थः प्रियान्' इष्टान्, इह कान्तमपि किञ्चित् कस्यचित् काष्ठहारोकुतश्चिन्निमित्तान्तरादप्रियं भवति, यथोक्तं-चउहिं ठाणेहिं संते गुणे णासेज्जा, तंजहा-रोसेणं पडिनिवेसेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणंअतो विशेषणं प्रियानिति, भोगान् शब्दादी विषयान् लब्धान् प्राप्तान् उपनतानितियावत्, विपिट्ठिकुव्वइ त्तिविविधंअनेकैः प्रकारैःशुभभावनादिभिः पृष्ठतः करोति,परित्यजतीत्यर्थः,सच न बन्धनबद्धःप्रोषितो वा किन्तु? स्वाधीनःअपरायत्तः स्वाधीनानेव त्यजति भोगान्, पुनस्त्यागग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थम्, भोगग्रहणं तु संपूर्णभोगग्रहणार्थत्यक्तोपनतभोगसूचनार्थं वा, ततश्च य ईदृशः हुशब्दस्यावधारणार्थत्वात् स एव त्यागीत्युच्यते, भरतादिवदिति / अत्राह जइल भरहजंबुनामाइणो जे संते भोए परिच्चयंति ते परिच्चाइणो, एवं ते भणंतस्स अयं दोसो हवइ-जे केऽवि अत्थसारहीणा दमगाइणो पव्वइऊण भावओ अहिंसाइगुणजुत्ते सामण्णे अब्भुजुया ते किं अपरिच्चाइणो हवंति?, आयरिय आह- तेऽवि - विषयान् सेवते यथा साधवस्तिष्ठन्ति तथा स यदि न तिष्ठति तदा म्रियते / तदा सुबन्धुना विन्यासनार्थ (जिज्ञासाथ) पुरुषोऽन्य आघ्राप्य शब्दादीन् विषयान् भोजितः मृतश्च / ततः सुबन्धुर्जीवितार्थी अकामः साधुर्यथा तिष्ठन्नपि न साधुः। ॐ चतुर्भिः स्थानैः सतो गुणान्नाशयेत्, तद्यथा- रोषेण प्रतिनिवेशेन अकृतज्ञतया मिथ्यात्वाभिनिवेशेन / 0 यदि भरतजम्बूनामादयः ये सतो भोगान् परित्यजन्ति ते परित्यागिनः एवं तव भणतोऽयं दोषो भवति-ये केऽपि अर्थसारहीना द्रमकादयः प्रव्रज्य भावतोऽहिंसादियुक्ते श्रामण्ये अभ्युद्यताः ते किमपरित्यागिनो भवन्ति? आचार्य आह- तेऽपि / // 148 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy