SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् // 147 // द्वितीयमध्ययनं श्रामण्य-- पूर्वकम्, सूत्रम् 2 त्यागिस्वरूपः। सुबन्धुकथानकंच। छूढो, तं बहूहिं कीलियाहिं सुघडियं करेता दव्वजायं णातिवग्गं च धम्मे णिओइत्ता अडवीए गोकुलट्ठाणे इंगिणिमरणं अब्भुवगओ, रण्णा य पुच्छियं- चाणक्को किं करेइ?, धाई य से सव्वं जहावत्तं परिकहेइ, गहियपरमत्थेण य भणियं- अहो मया असमिक्खियं कयं, सव्वंतेउरजोहबलसमग्गोखामे निग्गओ, दिट्ठो अणेण करीसमज्झट्ठिओ, खामियं सबहुमाणं, भणिओ अणेण- णगरं वच्चामो, भणइ- मए सव्वपरिच्चाओ कओत्ति / तओ सुबंधुणा राया विण्णविओ- अहं से पूर्व करेमि अणुजाणह, अणुण्णाए धूवं डहिऊण तंमि चेव एगप्पएसे करीसस्सोवरि ते अंगारे परिट्ठवेइ, सो य करीसो पलित्तो, दबोचाणक्को, ताहे सुबंधुणा राया विण्णविओ-चाणक्कस्स संतियं घरं ममं अणुजाणह, अणुण्णाएगओ, पचुविक्खमाणेण| य घरं दिट्ठो अपवरओघट्टिओ, सुबंधूचिंतेइ- किमवि इत्थत्ति कवाडे भंजित्ता उग्घाडिओ, मंजूसंपासइ, सावि उग्घाडिया, जाव समुग्गंपासइ, मघमघंतं गंधं सपत्तयं पेच्छइ, तंपत्तयं वाएइ, तस्स य पत्तगस्स एसो अत्थो-जो एयं चुण्णय अग्याइ सो जइण्हाइवा समालभइ वा अलंकारेइ सीउदगं पिवइ महईए सेज्जाए सुवइ जाणेण गच्छइ गंधव्वं वा सुणेइ एवमाई अण्णे वा - क्षिप्तः, तं बहूभिः कीलिकाभिः सुघटितं कृत्वा द्रव्यजातं ज्ञातिवर्गं च धर्मे नियोज्याटव्यां गोकुलस्थाने इङ्गिनीमरणमभ्युपगतवान्, राज्ञा च पृष्ट- चाणक्यः किं करोति?, धात्री च तस्मै सर्वं यथावृत्तं परिकथयति, गृहीतपरमार्थेन च भणितं- अहो मया असमीक्षितं कृतम्, सर्वान्तःपुरयोधबलसमग्रः क्षमयितुं निर्गतः, दृष्टोऽनेन करीषमध्यस्थितः, क्षमितं सबहुमानम्, भणितमनेन- नगरं व्रजामः, भणति- मया सर्वपरित्यागः कृत इति / ततःसुबन्धुना राजा विज्ञप्तः- अहं तस्य पूजां करोमि अनुजानीत, अनुज्ञाते धूपं दग्ध्वा तस्मिन्नेवैकप्रदेशे करीषस्योपरि तानङ्गारान् परिस्थापयति, स च करीषः प्रदीप्तः, दग्धश्चाणक्यः, तदा सुबन्धुना राजा विज्ञप्तः-18 चाणक्यस्य सत्कं गृहं मह्यमनुजानीत, अनुज्ञाते गतः, प्रत्युपेक्षमाणेन च गृहं दृष्टोऽपवरको घट्टितः, सुबन्धुश्चिन्तयति- किमप्यत्रेति कपाटौ भक्त्वोद्घाटितः, मञ्जूषां पश्यति, साऽप्युद्धाटिता, यावत्समुद्रं पश्यति, मघमघायमानं गन्धं सपत्रकं पश्यति, तं पत्रं वाचयति, तस्य च पत्रस्यैषोऽर्थः- य एतच्चूर्णं जिघ्रति स यदि स्नाति वा समालभते वाऽलङ्कारयति शीतोदकं पिबति महत्यां शय्यायां स्वपिति यानेन गच्छति गान्धर्वं वा शृणोति एवमादीनन्यानपि इष्टान् / // 147 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy