________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 139 // आकोट्टिमं जहा रूवओ हेट्ठा वि उवरिं पि मुहं काऊण आउडिज्जति, उत्कीर्णं शिलादिषु नामकादि, तहा बउलादि- द्वितीयमध्ययन पुप्फसंठाणाणि चिक्खिल्लमयपडिबिंबगाणि काउं पच्चंति, तओ तेसु वग्घारित्ता मयणं छुब्भति, तओ मयणमया पुप्फा श्रामण्य पूर्वकम्, हवन्ति, एतदुपनेयम्, पीडावच्च-संवेष्टितवस्त्रभङ्गावलीरूपम्, रत्तावयवच्छविविचित्तरूवंरङ्गम्, चः समुच्चये, ग्रथितं मालादि, सूत्रम् वेष्टिमं पुष्पमयमुकुटरूपम्, चिक्खिल्लमयंकुण्डिकारूपं अणेगच्छिदं पुप्फथामं पूरिमम्, वातव्यं कुविन्दैर्वस्त्रविनिर्मितमश्वादि, सङ्कल्प वशस्य संघात्यं-कञ्चकादि, छेद्य- पत्रच्छेद्यादि। पदता चास्य पद्यतेऽनेनेत्यर्थयोगात्, द्रव्यता च तद्रूपत्वादिति गाथार्थः॥१६७॥ असमर्थत्वम्। उक्तं द्रव्यपदम्, अधुना भावपदमाह नियुक्ति: 168 नि०- भावपयंपिय दुविहं अवराहपयंच नोय अवराहं / नोअवराहंदुविहं माउगनोमाउगंचेव॥१६८॥ पदशब्दस्य निक्षेपाः भावपदमपि च द्विविधम्, द्वैविध्यमेव दर्शयति- अपराधहेतुभूतं पदमपराधपदं- इन्द्रियादि वस्तु, चशब्दः स्वगतानेकभेद-30 द्रव्यभावपदम्। समुच्चयार्थः, णोअवराहं ति चशब्दस्य व्यवहितोपन्यासान्नोअपराधपदंच, चः पूर्ववत्, नोअपराधमिति-नोअपराधपदं द्विविधं- नियुक्तिः 169 भावपदं माउअ नोमाउअंचेव'त्ति मातृकापदं नोमातृकापदं च, तत्र मातृकापदं- मातृकाक्षराणि, मातृकाभूतं वा पदं मातृकापदम्, ग्रथितपदंच। यथा दृष्टिवादे उप्पन्ने इ वा इत्यादि, नोमातृकापदं त्वनन्तरगाथया वक्ष्यतीति गाथार्थः॥१६८॥ नि०-नोमाउगंपिदुविहं गहियं च पइन्नयंच बोद्धव्वं / गहियं चउप्पयारं पइन्नगं होइ(अ)णेगविहं / / 169 // नोमाउयंपित्ति नोमातृकापदमपि द्विविधम्, कथमित्याह-'ग्रथितंच प्रकीर्णकंच बोद्धव्यं' ग्रथितं रचितं बद्धमित्यनर्थान्तरम्, 0 आकुट्टिकं यथा रूप्यकोऽधस्तादपि उपर्यपि मुखं कृत्वाऽऽकुट्यते। तथा बकुलादिपुष्पसंस्थानानि कर्दममयप्रतिबिम्बानि कृत्वा पच्यन्ते ततस्तेषु उष्णीकृत्य मदनं क्षिप्यते, ततो मदनमयानि पुष्पाणि भवन्ति / रक्तावयवच्छविविचित्ररूपम् / 0 कर्दममयं कुण्डिकारूपम् अनेकच्छिद्रं पुष्पस्थानम्। // 139 //