________________ श्रामण्य श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 138 // विषीदन्ति- अवबध्यन्ते एतेषु प्राणिन इति विषयाः- शब्दादयस्तेभ्यः सुखानि तेषु प्रसक्तः- आसक्तस्तम्, जीवमिति द्वितीयमध्ययनं योगः, स एव विशेष्यते- अबुधः- अविपश्चिज्जन:- परिजनो यस्य सः अबुधजनस्तम्, अकल्याणमित्रपरिजनमित्यर्थः, पूर्वकम्, अनेन बाह्य विषयसुखप्रसक्तिहेतुमाह, कामरागप्रतिबद्ध मिति कामा मदनकामास्तेभ्यो रागा-विषयाभिष्वङ्गास्तैः प्रतिबद्धो सूत्रम् 1 व्याप्तस्तम्, अनेन त्वान्तरं विषयसुखप्रसक्तिहेतुमाह, ततश्चाबुधजनत्वात्कामरागप्रतिबद्धत्वाच्च विषयसुखेषु प्रसक्तमिति भावः, सङ्कल्प वशस्य किं?-निरुक्तवैचित्र्यादाह- तत्प्रत्यनीकत्वादुत्क्रामयन्ति-अपनयन्ति जीवमनन्तरविशेषितम्, कुतो?, धर्मात्, यत्तदोर्नित्याभि असमर्थत्वम्। संबन्धात् येन कारणेन तेन (ते) सामान्येनैव कामरागः कामा इति गाथार्थः॥ अन्ये पठन्ति- उत्क्रामयन्ति यस्मादिति, अत्र नियुक्ति: 165 चाबुधजन एव विशेष्यः, शेषं पूर्ववत् // 164 // कामशब्दस्य निक्षेपाः। नि०- अन्नंपिय से नामंकामा रोगत्ति पंडिया बिंति / कामे पत्थेमाणो रोगे पत्थेइ खलु जंतू॥१६५॥ नियुक्ति: 166 अन्यदपि च एषां कामानां नाम, किंभूतमित्याह-कामा रोगा इति एवं पण्डिता ब्रुवते, किमित्येतदेवमत आह- कामान् / पदशब्दस्य निक्षेपाः। प्रार्थयमानः-अभिलषन् रोगान् प्रार्थयते खलु जन्तुः, तद्रूपत्वादेव, कारणे कार्योपचारादिति गाथार्थः // 165 // इत्थं पूर्वार्धे नियुक्तिः 167 सूत्रस्पर्शिकनियुक्तिमभिधायाधुनोत्तरार्धे पदावयवमधिकृत्याह निक्षेपाः नि०-णामपयं ठवणपयं दव्वपयं चेव होइभावपयं। एक्केकंपि य एत्तोगविहं होइ नायव्वं // 166 // द्रव्यभावपदम। नामपदं स्थापनापदं द्रव्यपदं चैव भवति भावपदम्, एकैकमपि च अत एतेभ्योऽनेकविधं भवति ज्ञातव्यमिति गाथा 8 // 138 // समासार्थः॥१६६ // अवयवार्थं तु नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपदमभिधित्सुराह नि०-आउट्टिमउक्विन्नं उण्णेलं पीलिमंच रंगंच / गंथिमवेढिमपूरिम वाइमसंघाइमच्छेनं / / 167 // पदशब्दस्य