SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रामण्य श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 134 // श्रमण तपस्तेजःप्रधानत्वात् तृणादिष्विव सूत्रार्थेष्वतृप्तः एषणीयाशनादौ चाविशेषप्रवृत्तेरिति, सागरसमो गम्भीरत्वाज्ज्ञानादि- द्वितीयमध्ययन रत्नाकरत्वात् स्वमर्यादानतिक्रमाच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात्, तरुगणसमः अपवर्गफलार्थिसत्त्वशकुनालयत्वात् पूर्वकम्, वासीचन्दनकल्पत्वाच्च, भ्रमरसमः अनियतवृत्तित्वात्, मृगसमः संसारभयोद्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात्, नियुक्ति: 157 जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तेः, रविसमः धर्मास्तिकायादिलोकमधिकृत्य विशेषेण निक्षेपाः। प्रकाशकत्वात् पवनसमः अप्रतिबद्धविहारित्वात्, इत्थमुरगादिसमश्च यतो भवति ततः श्रमण इति गाथार्थः॥१५७॥ विसतिणिसवायवंजुलकणियारुप्पलसमेण समणेणं। भमरुंदुरुनडकुक्कुडअद्दागसमेण होयव्वं॥१॥(प्र०) श्रमणेन विषसमेन भवितव्यं भावतः सर्वरसानुपातित्वमधिकृत्य, तथा तिनिशसमेन मानपरित्यागतो नम्रेण, वातसमेनेति / पूर्ववत्, वञ्जुलो- वेतसस्तत्समेन क्रोधादिविषाभिभूतजीवानां तदपनयनेन, एवं हि श्रूयते-किल वेतसमवाप्य निर्विषा भवन्ति सर्पा इति, कर्णिकारसमेनेति तत्पुष्पवत्प्रकटेन अशुचिगन्धापेक्षया च निर्गन्धेनेति, उत्पलसदृशेन प्रकृतिधवलतया सुगन्धित्वेन च, भ्रमरसमेनेति पूर्ववत्, उन्दुरुसमेन उपयुक्तदेशकालचारितया, नटसमेन तेषु तेषु प्रयोजनेषु तत्तद्वेषकरणेन, कुर्कुटसमेन संविभागशीलतया, स हि किल प्राप्तमाहारं पादेन विक्षिप्यान्यैः सह भुङ्क्त इति, आदर्शसमेन निर्मलतया 8 तरुणाद्यनुवृत्तिप्रतिबिम्बभावेन च, उक्तं च-तरुणमि होइ तरुणो थेरो थेरेहिं डहरए डहरो। अदाओविव रूवं अणुयत्तइ जस्स जं सीलं // 1 // एवंभूतेन श्रमणेन भवितव्यमिति गाथार्थः॥ इयं किल गाथा भिन्नकर्तृकी, अतः पवनादिषु न पुनरुक्तदोष इति ॥१॥साम्प्रतं तत्त्वभेदपर्यायैर्व्याख्ये ति न्यायाच्छ्रमणस्यैव पर्यायशब्दानभिधित्सुराह विषे सर्वरसानामन्तर्भावात्, न तेषामनुभवस्तस्मिन् / (r) तरुणे भवति तरुणः स्थविरः स्थविरेषु बाले बालः। आदर्श इव रूपमनुवर्तते यस्य यच्छीलम् / / 1 / / // 134 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy