________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 130 // तद्दर्शनं चेदं-क्रियैव प्रधानम्, ऐहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये प्रथममध्ययन गाथामाह द्रुमपुष्पिका, सूत्रम् 4-5 नि०-णायंमि गिण्हियव्वे अगिव्हियव्वंमिचेव अत्थंमि।जइयव्वमेव इइजो उवएसोसोनओ नामं // 149(2)? // उपनयशुद्धिः अस्याः क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, नियुक्तिः न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्तं- क्रियैव फलदा पुंसां, न 149(2) ज्ञाननयः। ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् // 1 // तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्तव्या, तथा च मौनीन्द्रप्रवचनमप्येवमेव व्यवस्थितम्, यत उक्तं-चेइयकुलगणसंघे आयरियाणं च पवयणसुए य / सव्वेसुवि तेण कयं तवसंजममुज्जमंतेणं // 1 // इतश्चैतदेवमङ्गीकर्तव्यम्, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम्, तथा चागमः-सुबहुपि सुयमहीयं किं काही चरणविप्पमुक्कस्स?। अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि॥१॥ दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः / एवं तावत्क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रक्रियेत्यनर्थान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते, यस्मा (याव) दखिलकर्मेन्धनानलभूता हूस्वपञ्चाक्षरोच्चारणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात्क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् / 'इति जो उवएसो सो णओ णामं ति इति एवमुक्तेन न्यायेन य उपदेशः किं?-क्रियाप्राधान्यख्यापनपरः स नयो नाम- क्रियानय इत्यर्थः / अयं च ज्ञानवचनक्रियारूपेऽस्मिन्न 7 चैत्यकुलगणसङ्के आचार्येषु च प्रवचने श्रुते च / सर्वेष्वपि तेन कृतं तपःसंयमयोरुद्यच्छता // 1 // सुबहुकमपि श्रुतमधीतं किं करिष्यति चरणविप्रमुक्तस्य?। अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोट्यपि // 1 // // 130 //