________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 122 // क्रियया सह योक्ष्यते, यद् यस्मात्, किंभूते धर्मस्थाने?- परमे प्रधाने, किं?-सुरेन्द्रादिभिः पूज्यन्त एवेति वाक्यशेषः, इति प्रथममध्ययनं तृतीयोऽवयवः, अधुना चतुर्थ उच्यते- हेतुविभक्तिरियं- हेतुविषयविभागकथनम्, अथ क एते धर्मस्थाने स्थिता इत्यत्राह दुमपुष्पिका, सूत्रम् 4-5 निरुपधयः उपधिः छद्म मायेत्यनर्थान्तरम्, अयं च क्रोधाद्युपलक्षणम्, ततश्च निर्गता उपध्यादयः सर्व एव कषाया येभ्यस्ते / | उपनयशुद्धिः निरुपधयो- निष्कषायाः, जीवानां पृथ्वीकायादीनां अवधेन अपीडया, चशब्दात्तपश्चरणादिना च हेतुभूतेन जीवन्ति प्राणान् / नियुक्ति: 140 धारयन्ति ये त एव धर्मस्थाने स्थिताः, नान्य इति गाथार्थः / / 139 // उक्तश्चतुर्थोऽवयवः, अधुना पञ्चममभिधित्सुराह तृतीयचतुर्थों | हेतुहेतुनि०-जिणवयणपदुद्धेविहुससुराईए अधम्मरुइणोऽवि। मंगलबुद्धीइजणो पणमइ आईदुयविवक्खो॥१४०॥ विभक्त्यइह विपक्षःपञ्चम इत्युक्तम्, स चायं- प्रतिज्ञाविभक्त्योरिति, जिनाः- तीर्थकराः, तेषां वचनं-आगमलक्षणं तस्मिन् वयवीपञ्चमो विपक्षाप्रद्विष्टा- अप्रीता इति समासस्तान्, अपिशब्दादप्रद्विष्टानपि, हु इत्ययं निपातोऽवधारणार्थः अस्थानप्रयुक्तश्च, स्थानं तु वयवश्व। दर्शयिष्यामः, श्वशुरादीन् श्वशुरो- लोकप्रसिद्धः, आदिशब्दात्पित्रादिपरिग्रहः, न विद्यते धर्मे रुचिर्येषां तेऽधर्मरुचयस्तान्, नियुक्तिः 141 पञ्चमोविअपिशब्दाद्धर्मरुचीनपि, किं?- मङ्गलबुद्ध्या मङ्गलप्रधानया धिया, मङ्गलबुद्ध्यैव नामङ्गलबुद्ध्येत्येवमवधारणस्थानं किं?-8 जनो लोकः प्रकर्षेण नमति प्रणमति, आद्यद्वयविपक्ष इति अत्राद्यद्वयं प्रतिज्ञा तच्छुद्धिश्च तस्य विपक्षः साध्यादिविपर्यय इति आद्यद्वयविपक्षः, तत्राधर्मरुचीनपिमङ्गलबुद्ध्या जनः प्रणमतीत्यनेन प्रतिज्ञाविपक्षमाह, तेषामधर्माव्यतिरेकात्, जिनवचन-3 प्रद्विष्टानपीत्यनेन तु तच्छुद्धेः, तत्रापि हेतुप्रयोगप्रवृत्त्या धर्मसिद्धेरिति गाथार्थः // 140 // // 122 // नि०- बिइयदुयस्स विवक्खो सुरेहिं पूजंति जण्णजाईवि।बुद्धाईविसुरणया वुच्चन्तेणायपडिवक्खो॥१४१॥ 0 विपक्षः प्रतिज्ञाविभक्त्योः सत्कः / पक्षावयवः।