________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 121 // प्रतिज्ञा नि०- धम्मो मंगलमुक्किट्ठति पइन्ना अत्तवयणनिद्देसो।सोय इहेव जिणमए नन्नत्थ पइन्नपविभत्ती॥१३८ / प्रथममध्ययन धर्मो मङ्गलमुत्कृष्ट मिति पूर्ववत् इयं प्रतिज्ञा, आह- केयं प्रतिज्ञेति ?, उच्यते, आप्तवचननिर्देश इति तत्राप्तः- अप्रतारकः, द्रुमपुष्पिका, | सूत्रम् 4-5 अप्रतारकश्चाशेषरागादिक्षयाद्भवति, उक्तं च- आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः / वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसंभवात्। उपनयशुद्धिः १॥तस्य वचनं आप्तवचनंतस्य निर्देश आप्तवचननिर्देशः,आह-अयमागम इति, उच्यते, विप्रतिपन्नसंप्रतिपत्तिनिबन्धनत्वेनैष नियुक्तिः 138 दशावयवेषुएव प्रतिज्ञेति न दोषः, पाठान्तरं वा साध्यवचननिर्देश इति, साध्यत इति साध्यम्, उच्यत इति वचनं- अर्थः यस्मात्स प्रथमद्वितीयौ एवोच्यते, साध्यं च तद्वचनं च साध्यवचनं साध्यार्थ इत्यर्थः, तस्य निर्देशः प्रतिज्ञेति, उक्तः प्रथमोऽवयवः, अधुना द्वितीय प्रतिज्ञाउच्यते- स च- अधिकृतो धर्मः किं?- इहैव जिनमते अस्मिन्नेव मौनीन्द्रे प्रवचने नान्यत्र कपिलादिमतेषु, तथाहि-प्रत्यक्षत, विभक्त्य वयवौ। एवोपलभ्यन्ते वस्त्राद्यपूतप्रभूतोदकाधुपभोगेषु परिव्राट्प्रभृतयः प्राण्युपमदं कुर्वाणाः, ततश्च कुतस्तेषु धर्मः?, इत्याद्यत्र | नियुक्तिः 139 बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्भावितत्वाच्चेति / प्रतिज्ञाप्रविभक्तिरियं-प्रतिज्ञाविषयविभागकथनमिति गाथार्थः॥ तृतीयचतुर्थी हेतुहेतु१३८॥ उक्तो द्वितीयोऽवयवः, अधुना तृतीय उच्यते- तत्र विभक्त्यनि०-सुरपूइओत्ति हेऊ धम्मट्ठाणे ठिया उजं परमे। हेउविभत्ति निरुवहि जियाण अवहेण य जियंति // 139 // वयवौ पश्चमो विपक्षासुरा- देवास्तैः पूजितः सुरपूजितः सुरग्रहणमिन्द्राद्युपलक्षणम्, इतिशब्द उपप्रदर्शने, कोऽयं?- हेतुः पूर्ववत्, हेत्वर्थसूचकं वयवश्व। चेदं वाक्यम्, हेतुस्तु सुरेन्द्रादिपूजितत्वादिति द्रष्टव्यः, अस्यैव सिद्धतां दर्शयति-धर्मः' पूर्ववत् तिष्ठत्यस्मिन्निति स्थानम्, धर्मश्चासौ स्थानं च धर्मस्थानम्, स्थानं- आलयः, तस्मिन् स्थिताः, तुरयमेवकारार्थः, स चावधारणे, अयं चोपरिष्टात् 0 सज्झ० (प्र०)। (r) अयमागमो वचनरूपत्वात् न प्रतिज्ञा / 0 नैष० (प्र०)। 0 अर्थः / // 121