SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् | // 118 // प्रथममध्ययन द्रुमपुष्पिका, | सूत्रम् 4-5 उपनयशुद्धिः नियुक्तिः 130-133 निगमनंतच्छुद्धिश्च। इन्द्रियदमनेन, अनयोश्च स्वरूपमधस्तपसि प्रतिपादितमेव, अत्र चोपन्यस्तगाथाचरमदलस्यावसरः दान्ता इति पुनःपदे सौत्रे, किं?- ज्ञातव्यो वाक्यशेषोऽयमिति गाथार्थः॥१२९॥ किंविशिष्टो वाक्यशेषः?, दान्ता ईर्यादिसमिताश्च / तथा चाह नि०-जह इत्थ चेव इरियाइएसुसव्वंमि दिक्खियपयारे। तसथावरभूयहियं जयंति सब्भावियंसाहू // 130 / / * यथा अत्रैव अधिकृताध्ययने भ्रमरोपमयैषणासमितौ यतन्ते, तथा ईर्यादिष्वपि तथा सर्वस्मिन् दीक्षितप्रचारे साध्वाचरितव्य इत्यर्थः, किं?- त्रसस्थावरभूतहितं यतन्ते साद्भाविकं पारमार्थिकं साधव इति गाथार्थः॥ 130 // अन्ये पुनरिदं गाथादलं निगमने व्याख्यानयन्ति, न च तदतिचारु, यत आह नि०- उवसंहारविसुद्धी एस समत्ता उ निगमणं तेणं / वुचंति साहुणोत्ति (य) जेणं ते महुयरसमाणा॥१३१॥ उपसंहारविशुद्धिरेषा समाप्ता तु, अधुना निगमनावसरः, तच्च सौत्रमुपदर्शयति-निगमनमिति द्वारपरामर्शः, तेनोच्यन्ते साधव इति, येन प्रकारेण ते मधुकरसमाना- उक्तन्यायेन भ्रमरतुल्या इति गाथार्थः // 131 // निगमनार्थमेव स्पष्टयति नि०- तम्हा दयाइगुणसुट्ठिएहिं भमरोव्व अवहवित्तीहिं। साहूहिं साहिउ त्ति उक्टुिं मंगलं धम्मो॥१३२॥ तस्माद्दयादिगुणसुस्थितैः, आदिशब्दात् सत्यादिपरिग्रहः, भ्रमर इवावधवृत्तिभिः, कैः?- साधुभिः साधितो निष्पादितः, उत्कृष्टं मङ्गलं प्रधानं मङ्गलं धर्मः प्राग्निरूपितशब्दार्थ इति गाथार्थः॥१३२॥ इदानीं निगमनविशुद्धिमभिधातुकाम आह नि०-निगमणसुद्धी तित्थंतरावि धम्मत्थमुज्जया विहरे। भण्णइ कायाणं ते जयणं न मुणंति न करेंति // 133 // निगमनशुद्धिः प्रतिपाद्यते, अत्राह- तीर्थान्तरीया अपि चरकपरिव्राजकादयः, किं?- धर्मार्थं धर्माय उद्यता उद्युक्ता विहरन्ति, अतस्तेऽपि साधवः एवेत्यभिप्रायः / भण्यतेऽत्र प्रतिवचनम्, कायानां पृथिव्यादीनां 'ते' चरकादयः, किं- यतनां // 118 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy