SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् / / 117 // कन्येति, तृतीयार्था चेह पञ्चमी, इयं चानियतवृत्तिनिमित्तं कृता, अहिंसानुपालनार्थम्, इदं च भावय(यिष्य)त्येवेति गाथार्थः प्रथममध्ययनं // 126 // द्रुमपुष्पिका, सूत्रम् 4-5 नि०-जह दुमगणा उ तह नगरजणवया पयणपायणसहावा ।जह भमरा तह मुणिणो नवरि अदत्तं न भुंजंति // 127 // उपनयशुद्धिः यथा द्रुमगणाः वृक्षसङ्घाताः स्वभावत एव पुष्पफलनस्वभावास्तथैव नगरजनपदा नगरादिलोकाः स्वयमेव पचनपाचनस्वभावा / नियुक्तिः 127-129 वर्तन्ते, यथा भ्रमरा इति, भावार्थं वक्ष्यति, तथा मुनयो नवरं- एतावान्विशेष:- अदत्तं स्वामिभिर्न भुञ्जन्त इति गाथार्थः॥ उपनयशुद्धौ१२७॥अमुमेवार्थं स्पष्टयति दोषपरिहारः। नि०-कुसुमे सहावफुल्ले आहारंति भमरा जह तहा उ। भत्तं सहावसिद्धं समणसुविहिया गवसंति // 128 // कुसुमे पुष्पे स्वभावफुल्ले प्रकृतिविकसिते आहारयन्ति कुसुमरसं पिबन्ति भ्रमरा मधुकरा 'यथा' येन प्रकारेण कुसुमपीडामनुत्पादयन्तः तथा' तेनैव प्रकारेण भक्तं ओदनादि स्वभावसिद्धं आत्मार्थं कृतं उद्गमादिदोषरहितमित्यर्थः, श्रमणाश्च ते सुविहिताश्च श्रमणसुविहिताः- शोभनानुष्ठानवन्त इत्यर्थः गवेषयन्ति अन्वेषयन्तीति गाथार्थः // 128 // साम्प्रतं पूर्वोक्तो यो दोषः मधुकरसमा इत्यत्र तत्परिजिहीर्षयैव यावतोपसंहारः क्रियते तदुपदर्शयन्नाह नि०- उवसंहारो भमरा जह तह समणावि अवहजीवित्ति। दंतत्ति पुण पयंमी नायव्वं वक्कसेसमिणं // 129 // उपसंहार उपनयः, भ्रमरा यथा अवधजीविनः तथा श्रमणा अपि साधवोऽप्येतावतैवांशेनेति गाथादलार्थः // इतश्च भ्रमरसाधूनां नानात्वमवसेयम्, यत आह सूत्रकारः-'नानापिण्डरया दन्ता' इति नाना- अनेकप्रकारोऽभिग्रहविशेषात्प्रतिगृहमल्पाल्पग्रहणाच्च पिण्ड- आहारपिण्डः, नाना चासौ पिण्डश्च नानापिण्डः, अन्तप्रान्तादिर्वा, तस्मिन् रता- अनुद्वेगवन्तः, दान्ता' // 117 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy