SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 116 // वयंच वित्तिं लभामो, न य कोइ उवहम्मइ / अहागडेसुरीयंते, पुप्फेसु भमरा जहा। सूत्रम् 4 // प्रथममध्ययन वयं च वृत्तिं लप्स्यामः प्राप्स्यामः तथा यथा न कश्चिदुपहन्यते, वर्तमानैष्यत्कालोपन्यासस्त्रैकालिकन्यायप्रदर्शनार्थः, द्रुमपुष्पिका, तथा चैते साधवः सर्वकालमेव यथाकृतेषु आत्मार्थमभिनिवर्तितेष्वाहारादिषु रीयन्ते गच्छन्ति, वर्त्तन्ते इत्यर्थः, पुष्पेषु भ्रमरा सूत्रम् 4-5 उपनयशुद्धिः यथा इति, एतच्च पूर्वं भावितमेवेति सूत्रार्थः॥४॥ यतश्चैवमतो | नियुक्तिः महुगारसमा बुद्धा, जे भवंति अणिस्सिया। नाणापिंडरया दंता, तेण वुच्चंति साहुणो॥ सूत्रम् 5 // 125-126 उपनयशुद्धौत्तिबेमि। पढमंदुमपुष्फियज्झयणं समत्तं // 1 // | दोषपरिहारः मधुकरसमा भ्रमरतुल्याः बुध्यन्ते स्म बुद्धा- अधिगततत्त्वा इत्यर्थः, क एवंभूता इत्यत आह- ये भवन्ति भ्रमन्ति वा अनिश्रिताः कुलादिष्वप्रतिबद्धा इत्यर्थः, अत्राह नि०- अस्संजएहिं भमरेहिंजड़ समा संजया खलु भवंति / एवं(यं) उवमं किच्चा नूणं अस्संजया समणा // 125 // असंयतैः कुतश्चिदप्यनिवृत्तैः भ्रमरैः षट्पदैः यदि समाः तुल्याः संयताःसाधवः, खल्विति समाएव भवन्ति, ततश्चासंज्ञिनोऽपि ते, अत एवैनामित्थंप्रकारामुपमां कृत्वा इदमापद्यते-नूनमसंयताःश्रमणा इति गाथार्थः // 125 // एवमुक्ते सत्याहाचार्य:एतच्चायुक्तम्, सूत्रोक्तविशेषणतिरस्कृतत्वात्, तथा च बुद्धग्रहणादसंज्ञिनो व्यवच्छेदः, अनिश्रितग्रहणाच्चासंयतत्वस्येति।। नियुक्तिकारस्त्वाह नि०- उवमा खलु एस कया पुव्वुत्ता देसलक्खणोवणया। अणिययवित्तिनिमित्तं अहिंसअणुपालणवाए।।१२६ // उपमा खलु एषा मधुकरसमेत्यादिरूपा कृता पूर्वोक्तात् पूर्वोक्तेन देशलक्षणोपनयाद् देशलक्षणोपनयेन, यथा चन्द्रमुखी // 116 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy