________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 109 // दृष्टान्त हणंतं नाणुजाणइ 3, एवं न किणइ 3, एवं न पयई 3, एताभिः परिशुद्धम्, तथा उद्गमोत्पादनैषणाशुद्धमिति, एतद्वस्तुतः प्रथममध्ययनं सकलोपाधिविशुद्धकोटिख्यापनमेव, एवम्भूतमपि किमर्थं भुञ्जते?- षट्स्थानरक्षणार्थम्, तानि चामूनि- वेयणवेयावच्चे द्रुमपुष्पिका, सूत्रम् 2 इरियट्ठाए य संजमट्ठाए। तह पाणवत्तियाए छ8 पुण धम्मचिंताए // 1 // अमून्यपि च भवान्तरे प्रशस्तभावनाभ्यासाद भ्रमरोदाहरणं। हिंसानुपालनार्थम्, तथा चाह- नाहारत्यागतोऽभावितमतेर्देहत्यागो भवान्तरेऽप्यहिंसायै भवती तिगाथार्थः॥१॥ नियुक्ति: 116 नि०- दिटुंतसुद्धि एसा उवसंहारोय सुत्तनिहिट्ठो। संति विजंतित्तिय संतिं सिद्धिं च साहेति॥११६॥ विशुद्धादृष्टान्तशुद्धिरेषा, प्रतिपादिता, उपसंहारस्तु उपनयस्तु सूत्रनिर्दिष्टः' सूत्रोक्तः, तच्चेदं सूत्रं वाक्षेप___एमेए समणा मुत्ता, जे लोए संति साहुणो। विहंगमा व पुप्फेसु, दाणभत्तेसणा(णे)रया॥ सूत्रम् 3 // परिहारौ। सूत्रम् 3 एवं अनेन प्रकारेण एते येऽधिकृताः प्रत्यक्षेण वा परिभ्रमन्तो दृश्यन्ते, श्राम्यन्तीति श्रमणाः, तपस्यन्तीत्यर्थः, एते चल आहारग्रहणतन्त्रान्तरीया अपि भवन्ति, यथोक्तं- निग्गंथसक्कतावसगेरुयआजीव पंचहा समणा अत आह- मुक्ता बाह्याभ्यन्तरेण ग्रन्थेन, ये विधिः। लोके अर्धतृतीयद्वीपसमुद्रपरिमाणे सन्ति विद्यन्ते, अनेन समयक्षेत्रे सदैव विद्यन्त इत्येतदाह, साधयन्तीति साधवः, किं साधयन्ति?- ज्ञानादीनि गम्यते / अत्राह- ये मुक्तास्ते साधव एवेत्यत इदमयुक्तम्, अत्रोच्यते, इह व्यवहारेण निलवा अपि मुक्ता भवन्त्येव न च ते साधव इति तद्व्यवच्छेदार्थत्वान्न दोषः। आह-न च ते 'सदैवसन्ती'त्यनेनैव व्यवच्छिन्ना इति, उच्यते, वर्तमानतीर्थापेक्षयैवेदं सूत्रमिति न दोषः, अथवा-अन्यथा व्याख्यायते-ये लोके सन्ति साधव इत्यत्र य इत्युद्देशः, // 109 // घ्नन्तं नानुजानाति, एवं न क्रीणाति 3, एवं न पचति 3 / 0 वेदनायै वैयावृत्त्यायेर्यार्थं च संयमार्थं च। तथा प्राणवृत्त्यै षष्ठं पुनः धर्मचिन्तायै // 1 // 0 निर्ग्रन्थशाक्यतापसगैरिकाजीवाः पञ्चधा श्रमणाः।