________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 106 // प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् 2 भ्रमरोदाहरणं। | नियुक्तिः 103-107 दृष्टान्तविशुद्धा वाक्षेपपरिहारौ। तस्येत्थम्भूतस्याभिसन्धेरभावादिति गाथाद्वयार्थः // 101-102 // किंच नि०- किं च दुमा पुप्फंति भमराणं कारणा अहासमयं / मा भमरमहुयरिंगणा किलामएज्जा अणाहारा // 103 // किं च द्रुमाः पुष्प्यन्ति भ्रमराणां कारणात् कारणेन यथासमयं यथाकालं मा भ्रमरमधुकरीगणाः क्लामन् (क्लामिषुः) ग्लानिं प्रतिपद्येरन्, अनाहारा अविद्यमानाहाराः सन्तः, काक्वा नैवैतदित्थमिति गाथार्थः // 103 // साम्प्रतं पराभिप्रायमाह नि०-कस्सइ बुद्धी एसा वित्ती उवकप्पिया पयावइणा / सत्ताणं तेण दुमा पुष्प॑ति महुयरिगणट्ठा // 104 // अथ कस्यचिद्वद्धिः कस्यचिदभिप्रायः स्याद्यदुत- एषा वृत्तिरुपकल्पिता, केन?- प्रजापतिना, केषां?- सत्त्वानां प्राणिनां तेन कारणेन द्रुमाः पुष्प्यन्ति मधुकरीगणार्थमेवेति गाथार्थः // 104 // अत्रोत्तरमाह नि०-तं न भवइ जेण दुमा नामागोयस्स पुव्वविहियस्स / उदएणं पुप्फफलं निवत्तयंती इमंचऽन्नं // 105 // यदुक्तं परेण तन्न भवति, कुत इत्याह-येन द्रुमा नामगोत्रस्य कर्मणः पूर्वविहितस्य जन्मान्तरोपात्तस्य उदयेन विपाकानुभवलक्षणेन पुष्पफलं निर्वर्त्तयन्ति कुर्वन्ति, अन्यथा सदैव तद्भावप्रसङ्ग इति भावनीयम् / इदं चान्यत्कारणम्, वक्ष्यमाणमिति गाथार्थः॥ 105 // नि०- अत्थि बहू वणसंडा भमरा जत्थ न उवेंति न वसंति / तत्थऽवि पुप्फंति दुमा पगई एसा दुमगणाणं // 106 // सन्ति बहूनि वनखण्डानि तेषु तेषु स्थानेषु, भ्रमरा यत्र नोपयान्ति अन्यतः, न वसन्ति तेष्वेव, तथापि पुष्प्यन्ति द्रुमाः, अतः प्रकृतिरेषा स्वभाव एष द्रुमगणानामिति गाथार्थः॥१०६॥ अत्राह नि०- जइ पगई कीस पुणो सवं कालं न देंति पुष्फफलं / जंकाले पुष्फफलं दयंति गुरुराह अत एव // 107 //