________________ दृष्टान्त श्रीदशभा०- अफासुयकयकारियअणुमयउद्दिट्ठभोइणो हंदि / तसथावरहिंसाए जणा अकुसला उलिप्पंति // 3 // प्रथममध्ययनं वैकालिक अप्रासुककृतकारितानुमोदितोद्दिष्टभोजिनश्चरकादयः, हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति?- वसन्तीति त्रसाः-द्वीन्द्रियादयः द्रुमपुष्पिका, श्रीहारि० सूत्रम् 1 वृत्तियुतम् | तिष्ठन्तीति स्थावरा:- पृथिव्यादयस्तेषां हिंसा-प्राणव्यपरोपणलक्षणा तया जनाः प्राणिनः अकुशलाः अनिपुणाः स्थूलमत-2 नियुक्ति: 15 // 103 // यश्चरकादयो लिप्यन्ते सम्बध्यन्त इत्यर्थः, इह च हिंसाक्रियाजनितेन कर्मणा लिप्यन्त इति भावनीयम्, कारणे कार्योपचारात्, भाष्यम् 3-4 सूत्रम् 2 ततश्च ते शुद्धधर्मसाधका न भवन्ति, साधव एव भवन्तीति गाथार्थः।। हेतोर्विशुद्धिभा०- एसा हेउविसुद्धी दिलुतो तस्स चेव य विसुद्धी / सुत्ते भणियाउ फुडा सुत्तफासे उ इयमन्ना // 4 // एषा अनन्तरोक्ता हेतुविशुद्धिः प्राग्निरूपितशब्दार्था, अधुना दृष्टान्तःप्राग्निरूपितशब्दार्थः, तथा तस्यैव च दृष्टान्तस्य विशुद्धिः, विशुद्धिच भ्रमरोदाकिं?- सूत्रे भणिता, उक्तैव स्फुटा स्पष्टा / तच्चेदं सूत्र हरणम्। जहा दुमस्स पुप्फेसु, भमरो आवियइरसं। ण य पुष्पं किलामेइ, सो अपीणेइ अप्पयं / / सूत्रम् // __ अत्राह-अथ कस्माद्दशावयवनिरूपणायां प्रतिज्ञादीन् विहाय सूत्रकृता दृष्टान्त एवोक्त इति?, उच्यते, दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यूह्ये इति न्यायप्रदर्शनार्थम्, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः। तत्र यथा येन प्रकारेण द्रुमस्य प्राग्निरूपितशब्दार्थस्य पुष्पेषु / प्राग्निरूपितशब्दार्थेष्वेव, असमस्तपदाभिधानमनुमेये (उपमेये) गृहिद्रुमाणामाहारादिपुष्पाण्यधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति, तथा च अन्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव, भ्रमरः चतुरिन्द्रियविशेषः, किं?- आपिबति मर्यादया पिबत्यापिबति, कं?- रस्यत इति रसस्तं-निर्यासंमकरन्दमित्यर्थः, एष दृष्टान्तः, अयं च तद्देशोदाहरणमधिकृत्य 0 उदाहरणभेदचतुष्के प्रथमभेदगतम्, ख्यापितं च प्राक् एतत् /