SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 98 // तउससगडं खयामि, तुमं पुण तं मोयगं देज्जासि जो नगरद्दारेण ण नीसरति, पच्छा सागडिएण अब्भुवगए धुत्तेण सक्खिणो प्रथममध्ययन कया, सगडं अहिट्ठित्ता तेसिं तउसाणं एक्वेक्वयं खंडं अवणित्ता पच्छा तं सागडियं मोदकं मग्गति, ताहे सागडिओ भणति- द्रुमपुष्पिका, सूत्रम् 1 इमे तउसा ण खाइया तुमे, धुत्तेण भण्णति- जइ न खाइया तउसा अग्यवेह तुमं, तओ अग्धविएसु कइया आगया, पासंति। | नियुक्ति: 88 खंडिया तउसा, ताहे कइया भणंति-को एएखइए तउसे किणइ?, तओ करणे ववहारोजाओखइयत्ति, जिओसागडिओ। लूषकहेतौ एस वंसगो चेव लूसगनिमित्तमुवण्णत्थो, ताहे धुत्तेण मोदगं मग्गिजति, अच्चाइओ सागडिओ, जूतिकरा ओलग्गिया, ते त्रपुषोदाहरणं धर्म उकृष्टं तुट्ठा पुच्छंति, तेसिं जहावत्तं सव्वं कहेति, एवं कहिते तेहिं उत्तरं सिक्खाविओ-जहा तुमंखुड्डयं मोदगंणगरदारे ठवित्ता भणमंगलमिति एसस मोदगोणणीसरइणगरदारेण, गिण्हाहि, जिओ धुत्तो। एस लोइओ, लोगुत्तरेविचरणकरणाणुयोगे कुस्सुतिभावितस्स निगमनश। तहा लूसगोपउंजइ-जहा सम्म पडिवज्जइ / दव्वाणुजोगे पुण पुजा भणंति-पुव्वंदरिसिओचेव / अण्णे पुण भणंति-पुव्वं सयमेव सव्वभिचारं हेउं उच्चारेऊण परविसंभणानिमित्तं सहसा वा भणितो होजा, पच्छा तमेव हेउं अण्णेणं निरुत्तवयणेणं 4पुषांशकटं खादामि, त्वं पुनस्तं मोदकं दद्याः यो नगरद्वारेण न निस्सरति, पश्चात्- शाकटिकेनाभ्युपगते धूर्तेन साक्षिणःकृताः, शकटमधिष्ठाय तेषां वपुषामेकैकं 8 खण्डमपनीय पश्चात्तं शाकटिक मोदकं मार्गयति, तदा शाकटिको भणति- इमानि पूंषि न खादितानि त्वया, धूर्तेन भण्यते- यदा न खादितानि तदा त्रषि त्वं अर्घय,8 ततोऽर्घितेषु क्रयिका आगताःअपश्यन् खण्डितानि त्रषि, तदा क्रयिका भणन्ति-क एतानि खादितानि पूंषि क्रीणाति, ततः करणे व्यवहारो जातः खादितानीति,8 जितः शाकटिकः, एष व्यंसकश्चैव लूषकनिमित्तमुपन्यस्तः / तदा धूर्तेन मोदको मार्ग्यते। व्यथितः शाकटिको, द्यूतकरा अवलगिताः, ते तुष्टाः पृच्छन्ति, तेभ्यो। यथावृत्तं सर्वं कथयति, एवं कथिते तैरुत्तरं शिक्षितं यथा त्वं क्षुल्लकं मोदकं नगरद्वारे स्थापयित्वा भण- एष स मोदको न निस्सरति नगरद्वारेण, गृहाण, जितो धूर्तः / एष // 98 // लौकिकः, लोकोत्तरेऽपि चरणकरणानुयोगे कुश्रुतिभाविताय तथा लूषकः प्रयोक्तव्यो यथा सम्यक् प्रतिपद्यते / द्रव्यानुयोगे पुनः पूज्या भणन्ति- पूर्व दर्शित एव / अन्ये / पुनर्भणन्ति- पूर्व स्वयमेव सव्यभिचारं हेतुमुच्चार्य परविश्रम्भहेतवे सहसा वा भणितो भवेत् पश्चात् तमेव हेतुमन्येन निरुक्तवचनेन 2
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy