________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 97 // प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् | नियुक्तिः 88 लूषकहेतौ त्रपुषोदाहरणं धर्म उकृष्टं मंगलमिति निगमनञ्च। वंसगो, लूसगेण पुण एत्थ इमं उत्तरं भाणितव्वं-जइ जीवघडा अत्थित्ते वटुंति, तम्हा तेसिमेगत्तं संभावेहि, एवं ते सव्वभावाणं एगत्तं भवति, कह?, अत्थि घडो अस्थि पडो अत्थि परमाणू अस्थि दुपएसिए खंधे, एवं सव्वभावेसु अस्थिभावो वट्टइत्ति काउं किं सव्वभावा एगीभवंतु?, एत्थ सीसो भणति-कहं पुण एवं जाणियव्वं? सव्वभावेसु अत्थिभावो वट्टइ, न य ते एगीभवंति, आयरिओ आह- अणेगंताओ एवं सिज्झइ, एत्थ दिटुंतो-खइरो वणस्सई वणस्सई पुण खदिरो पलासो वा, एवं जीवोऽवि णियमा अत्थि, अस्थिभावो पुण जीवो व होज अन्नो वा धम्माधम्मागासादीणं ति। उक्तो व्यंसकः, साम्प्रतं लूषकमधिकृत्याह नि०- तउसगवंसग लूसगहेउम्मि य मोयओय पुणो॥८॥ त्रपुषव्यंसकप्रयोगे पुनर्लेषके हेतौ च मोदको निदर्शनमिति गाथाक्षरार्थः।। भावार्थः कथानकादवसेयः, तच्चेदं-जहा एगो मणुस्सो तउसाणं भरिएण सगडेण नयरंपविसइ, सो पविसंतो धुत्तेण भण्णइ जो एयं तउसाण सगडं खाइजा तस्स तुमं किं देसि?, ताहे सगडत्तेण सो धुत्तो भणिओ- तस्साहं तं मोयगं देमि जो नगरद्दारेण ण णिप्फडइ, धुत्तेण भण्णति- तोऽहं एवं व्यंसकः, लूषकेण पुनरत्रैतदुत्तरं भणितव्यं- यदि (यतो) जीवघटौ अस्तित्वे वर्तेते तस्मात्तयोरेकत्वं सम्भावयसि,एवं तव सर्वभावानामेकत्वं भवति, कथं?, अस्ति घटःअस्ति पटः अस्ति परमाणुः अस्ति द्विप्रदेशिकःस्कन्धः, एवं सर्वभावेष्वस्तिभावो वर्तत इतिकृत्वा किं सर्वभावा एकीभवन्तु? अत्र शिष्यो भणति-कथं पुनरेतत् ज्ञातव्यं सर्वभावेष्वस्तित्वं वर्तते, न च ते एकीभवन्ति, आचार्य आह- अनेकान्तादेतत् सिध्यति, अत्र दृष्टान्तः- खदिरो वनस्पतिः वनस्पतिः पुनःखदिरः पलाशो वा, एवं जीवोऽपि नियमादस्ति, अस्तिभावः पुनर्जीवो वा भवेदन्यतमो वा धर्माधर्माकाशादीनामिति। (r) यथैको मनुष्यः त्रपुषां भृतेन शकटेन नगरं प्रविशति, स प्रविशन् धूर्तेन भण्यते- य एतत् त्रपुषां शकटं खादेत् तस्मै त्वं किं ददासि? तदा शाकटिकेन स धूर्तो भणितः- तस्मायहं तं मोदकं ददामि यो नगरद्वारेण न निस्सरति, धूर्तेन भण्यते- तदाहमेतत्त्र-- // 97 //