________________ श्रीदश श्रीहारिक वृत्तियुतम् | // 96 // तप्पणादुयालियं तुमं सोवयारं मग्ग, माइट्ठाणं सिक्खाविओ, एवं भवउत्ति भणिऊण तस्स सगासंगओ, भणियं चणेण- प्रथममध्ययन मम जइ सगडं हियं तो मे इयाणिं तप्पणादुयालियं सोवयारंदवावेहि, एवं होउत्ति, घरंणीओ, महिला संदिट्ठा, अलंकिय- द्रुमपुष्पिका, सूत्रम् 1 विभूसिया परमेण विणएण एअस्स तप्पणादुयालियं देहि, सा वयणसमं उवट्ठिया, तओसो सागडिओ भणति-मम अंगुली। नियुक्तिः 88 छिन्ना, इमा चीरेणावेढिया, ण सक्नेमि उड्डयालेउं, तुमं अदुयालिउं देहि, अदुआलिया तेण हत्थेण गहिया, गामं तेण व्यंसकहेतौ शकटतित्तिरी संपट्टिओ, लोगस्स य कहेइ- जहा मए सतित्तिरीगेण सगडेण गहिया तप्पणादुयालिया, ताहे तेण धुत्तेण सगडं विसज्जियं, तं कथानकम्। च पसाएऊण भज्जा णियत्तिया।एस पुण लूसओचेव कहाणयवसेण भणिओ। एस लोइओ, लोगुत्तरेऽविचरणकरणाणुयोगे कुस्सुतिभावियस्स तस्स तहा वंसगो पउज्जति जहा संमं पडिवज्जइ। दव्वाणुओगे पुण कुप्पावयणिओ चोइज्जा- जहा जइ. जिणपणीए मग्गे अत्थि जीवो अत्थि घडो, अत्थित्तं जीवेऽवि घडेवि, दोसु अविसेसेण वट्टइत्ति, तेण अत्थित्तसद्दतुल्लत्तणेण जीवघडाणं एगत्तं भवति, अह अस्थिभावाओ वतिरित्तो जीवो, तेण जीवस्स अभावो भवइत्ति / एस किल एद्दहमेत्तो चेव - मथ्यमानसक्तुकं त्वं सोपचारं मार्गय, मातृस्थानं शिक्षितः, एवं भवत्विति भणित्वा तस्य सकाशं गतो, भणितं चानेन- मम यदि शकटं हृतं तदा मह्यमिदानीं मथ्यमानसक्तुकं सोपचारं दापय, एवं भवत्विति, गृहं नीतः, महिला संदिष्टा, अलंकृतविभूषिता परमेण विनयेनैतस्मै मध्यमानसक्तुकं देहि, सा वचनसममुपस्थिता, ततः स शाकटिको भणति- ममाङ्गुली छिन्ना, इयं चीवरेणावेष्टिता, न शक्नोमि मथितुम्, त्वं मथयित्वा देहि, मथिका तेन हस्तेन गृहीता, ग्रामं तया समं (ग्राममार्गेण) प्रस्थितः, लोकाय च कथयति- यथा मया सतित्तिरिकेण शकटेन गृहीता सक्तुमथिका, तदा तेन धूर्तेन शकटं विसृष्टम्, तं च प्रसाद्य भार्या निर्वर्त्तिता, एष पुनर्तृषक: एव कथानकवशेन भणितः। एष लौकिकः, लोकोत्तरेऽपि चरणकरणानुयोगे कुश्रुतिभावितस्य तस्य तथा व्यंसकः प्रयुज्यते यथा सम्यक् प्रतिपद्यते / द्रव्यानुयोगे पुनः // 96 // कुप्रावचनिकः चोदयेत् यथा यदि जिनप्रणीते मार्गेऽस्ति जीवः अस्ति घटः, अस्तित्वं जीवेऽपि घटेऽपि, द्वयोरप्यविशेषेण, वर्तत इति, तेनास्तित्वशब्दतुल्यत्वेन जीवघटयोरेकत्वं भवति, अथास्तिभावाव्यतिरिक्तो जीवस्तेन जीवस्याभावो भवतीति / एष किल एतावन्मात्र श्चैव -