SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् // 15 // प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् 1 नियुक्तिः 88 व्यंसकहेतौ शकटतित्तिरी कथानकम्। विरोधो चोइओत्ति / एवं सो तेण परिवायगो णिप्पिट्ठपसिणवागरणो कओ। एसो लोइओ थावगहेऊ, लोउत्तरेऽवि चरणकरणाणुयोगे कुस्सुतीसुअसंभावणिज्जासग्गाहरओसीसो एवं चेवपण्णवेयव्वो। दव्वाणुजोगे वि साहुणा तारिसंभाणियव्वं तारिसोय पक्खो गेण्हियव्वो जस्स परो उत्तरं चेच दाउंन तीरइ, पुव्वावरविरुद्धो दोसो यण हवइ / / 87 // उक्तः स्थापकः, साम्प्रतं व्यंसकमाह नि०-सासगडतित्तिरी वंसगंमि हेउम्मि होइ नायव्वा। सा शकटतित्तिरी व्यंसकहेतौ भवति ज्ञातव्येत्यक्षरार्थः॥ भावार्थः कथानकादवसेयः, तच्चेदं-जहा एगो गामेल्लगो सगडं कट्ठाण भरेऊण णगरं गच्छइ, तेण गच्छंतेण अंतरा एगा तित्तिरी मइया दिट्ठा, सोतं गिण्हेऊण सगडस्स उवरिं पक्खिविऊण णगरं पइट्ठो, सो एगेण नगरधुत्तेण पुच्छिओ- कहं सगडतित्तिरी लगभइ?, तेण गामेल्लएण भण्णइ- तप्पणादुयालियाए लब्भति, तओ तेण सक्खिण उआहणित्ता सगडं तित्तिरीए सह गहियं, एत्तिलगो चेव किल एस वंसगो त्ति, गुरवो भणंतितओ सो गामेल्लगो दीणमणसो अच्छइ, तत्थ य एगो मूलदेवसरिसो मणुस्सो आगच्छइ, तेण सो दिट्ठो, तेण पुच्छिओ-किं झियायसि अरे देवाणुप्पिया?, तेण भणियं- अहमेगेण गोहेण इमेण पगारेण छलिओ, तेण भणियं- मा बीहिह, विरोधश्चोदित इति। एवं स तेन परिव्राजको निष्पृष्टप्रश्नव्याकरणः कृतः। एष लौकिकः स्थापकहेतुः, लोकोत्तरेऽपि चरण करणानुयोगे कुश्रुतिभिरसम्भावनीयासदाहरतः शिष्य एवमेव प्रज्ञापयितव्यः, द्रव्यानुयोगेऽपि साधुना तागू वक्तव्यं ताटशश्च पक्षो ग्रहीतव्यो यस्य परः उत्तरमेव दातुं न शक्नोति, पूर्वापरविरुद्धो दोषश्च न भवति / O8 * यथैको ग्रामेयकः शकटं काष्ठैर्भूत्वा नगरं गच्छति, तेन गच्छता अन्तरका तित्तिरिका मृता दृष्टा, स तां गृहीत्वा शकटस्योपरि प्रक्षिप्य नगरं प्रविष्टः, स एकेन नगरधूर्तेन * पृष्टः- कथं शकटतित्तिरी लभ्यते?, तेन ग्रामेयकेण भण्यते, मथ्यमानसाक्तुकेन (प्राकृतत्वाव्यत्ययः) लभ्यते, ततस्तेन साक्षिण उपाहत्य शकटं तित्तिर्या सह गृहीतम्, एतावानेव किलैष व्यंसक इति / गुरवो भणन्ति- ततः स ग्रामेयको दीनमनाः तिष्ठति. तत्र चैको मूलदेवसदृशो मनुष्य आगमत्, तेन स दृष्टः, तेन पृष्टः-किं ध्यायसि अरे देवानुप्रिय?, तेन भणितं- अहमेकेन व्यवहारिणाऽनेन प्रकारेण छलितः, तेन भणितं- मा भैषीः,
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy