SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 94 // सद्दहावेयव्वो। तहा दव्वाणुओगेवि पडिवाइंनाऊण तहा विसेसणबहुलो हेऊ कायव्वो जहा कालजावणा हवइ, तओ सो प्रथममध्ययनं णावगच्छइ पगयं, कुत्तियावणचच्चरी वा कजइ, जहा सिरिगुत्तेण छलुए कया / उक्तो यापकहेतुः, साम्प्रतं स्थापक- द्रुमपुष्पिका, सूत्रम् 1 हेतुमधिकृत्याह नियुक्तिः 87 नि०- लोगस्स मज्झजाणण थावगहेऊ उदाहरणं // 87 // द्वितीय स्थापकहेतौ लोकस्य चतुर्दशरज्ज्वात्मकस्य मध्यज्ञानम्, किं?, स्थापकहेतावुदाहरणमित्यक्षरार्थः॥ भावार्थः कथानकादवसेयः, तच्चेदं लोकमध्यएगो परिव्वायगो हिंडइ, सो य परूवेइ-खेत्ते दाणाई सफलंति कट्ट -समखेत्ते कायव्वं, अहं लोअस्स मज्झं जाणामिण ज्ञानोदा हरणम्। पुण अन्नो, तो लोगो तमाढाति, पुच्छिओय संतो चउसुवि दिसासु खीलए णिहणिऊण रज्जूए पमाणं काऊण माइट्ठाणिओ भणइ- एयं लोयमझंति, तओ लोओ विम्हयं गच्छइ- अहो भट्टारएण जाणियंति, एगो य सावओ, तेण नायं, कहं धुत्तो। लोयं पयारेइत्ति?, तो अहंपि वंचामित्ति कलिऊण भणियं-ण एस लोयमज्झो, भुल्लो तुमंति, तओ सावएण पुणो मवेऊण अण्णो देसो कहिओ, जहेस लोयमज्झोत्ति, लोगो तुट्ठो, अण्णे भणंति- अणेगट्ठाणेसु अन्नं अन्नं मज्झं परूवंतयं दट्ठण - श्रद्धावान् कर्त्तव्यः। तथा द्रव्यानुयोगेऽपि प्रतिवादिनं ज्ञात्वा तथा विशेषणबहुलो हेतुः कर्तव्यो यथा कालयापना भवति, ततः स नावगच्छति प्रकृतम्, कुत्रिकापणचर्चरी वा क्रियते, यथा श्रीगुप्तेन षडुलूके कृता। 0 एकः परिव्राजको हिण्डते, स च प्ररूपयति- क्षेत्रे दानादि सफलमितिकृत्वा, समक्षेत्रे कर्त्तव्यम्, अहं लोकस्य मध्यं जानामि न पुनरन्यः, ततो लोकस्तमाद्रियते, पृष्टश्च सन् चतसृष्वपि दिक्षु कीलकान् निहत्य रज्ज्या प्रमाणं कृत्वा मातृस्थानिकः (मायिकः) भणति-2 एतल्लोकमध्यमिति, ततो लोको विस्मयं गच्छति- अहो भट्टारकेण ज्ञातमिति, एकश्च श्रावकः, तेन ज्ञातं- कथं धूर्तो लोक प्रतारयति इति, ततोऽहमपि वञ्चये इति कलयित्वा भणितं- नैतल्लोकमध्यम्, भ्रान्तस्त्वमिति, ततः श्रावकेण पुनः मित्वाऽन्यो देशः कथितः- यथैतल्लोकमध्यमिति, लोकस्तुष्टः। अन्ये भणन्ति- अनेकस्थानेषु & अन्यदन्यन्मध्यं प्ररूपयन्तं दृष्ट्वा - // 94 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy