________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 93 // जाएऊण आगासे उप्पइओ, णगरस्स मज्झे ठाइऊण भणइ- जस्स गलए चेडरूवस्स उट्टलिंडिया न बद्धा तं मारेमि, अहं प्रथममध्ययन देवो, पच्छा सव्वेण लोएण भीएण दीणारिकाओ उट्टलिंडियाओ गहियाओ, विक्कियाओ य, ताहे तेण मूलदेवस्स अद्धं द्रुमपुष्पिका, सूत्रम् 1 दिनं / मूलदेवेण यसो भणइ-मंदभग्ग! तव महिला धुत्ते लग्गा, ताए तव एयं कयं,ण पत्तियति, मूलदेवेण भण्णइ- एहि नियुक्तिः 87 वच्चामो जा ते दरिसेमि जदिण पत्तियसि, ताहे गया अन्नाए लेसाए, वियाले ओवासो मग्गिओ, ताए दिण्णो, तत्थ एगंमि | हेतूपन्यासस्य चतुर्भेदाः पएसे ठिया, सो धुत्तो आगओ, इयरी वि धुत्तेण सह पिबेउमाढत्ता, इमं च गायइ- इरिमंदिरपण्णहारओ, मह कंतु गतो यापकहेतौ वणिजारओ। वरिसाण सयं च जीवउ मा जीवंतु घरं कयाइ एउ॥१॥ मूलदेवो भणइ- कयलीवणपत्तवेढिया, पइ भणामि देव जी उष्ट्रलिण्डा नीति मद्दलएण गज्जती, मुणउ तं मुहुत्तमेव ॥१॥पच्छा मूलदेवेण भण्णति- किं धुत्ते?, तओ पभाए निग्गंतूणं पुणरवि आगओ, उदाहरणम्। तीय पुरओ ठिओ, सा सहसा संभंता अब्भुट्ठिया, तओखाणपिबणे वटुंते तेण वाणिएणं सव्वं तीए गीयपज्जन्तयं संभारियं / एसोलोइओ हेऊ, लोउत्तरेवि चरणकरणाणुयोगे एवं सीसोऽवि केइ पयत्थे असद्दहंतो कालेण विजादीहिं देवतं आयंपइत्ता याचयित्वा आकाशे उत्पतितम्, नगरस्य मध्ये स्थित्वा भणति-यस्य गलके (ग्रीवायां) चेटरूपस्य उष्ट्रलिण्डिका न बद्धा तं मारयामि, अहं देवः, पश्चात् सर्वेण लोकेन भीतेन दैनारिका उष्ट्रलिण्डिका गृहीताः, विक्रीताश्च, तदा तेन मूलदेवायार्द्ध दत्तम्, मूलदेवेन च भण्यते सः- मन्दभाग्य! तव महिला धूर्ते लग्ना, तया तवैतत्कृतम्, न प्रत्येति, मूलदेवेन भण्यते- एहि व्रजावो यावत्तव दर्शयामि यदि न प्रत्येषि, तदा गतौ अन्यया लेश्यया, विकालेऽवकाशो मार्गितः, तया दत्तः, तत्रैकस्मिन् प्रदेशे स्थिती, स धूर्त आगतः, इतरापि धूर्तेन सह पातुमारब्धा, एतच्च गायति- लक्ष्मीमन्दिरपण्यधारकः, मम कान्तो गतो वणिज्यारतः / वर्षाणां शतं जीवतु मा जीवन् गृहं कदाचिद् गमत् // 1 // मूलदेवो भणति- कदलीवनपत्रवेष्टिते! प्रतिभणामि, देव (दैवतं) यत् मादलकेन गर्जति मुणतु तन्मुहूर्तमेव // 1 // पश्चान् मूलदेवेन भण्यते किं धूर्ते?, ततः प्रभाते निर्गत्य पुनरपि आगतः, तस्याः पुरतः स्थितः, सा सहसा सम्भ्रान्ता अभ्युत्थिता, ततः खादनपाने वर्तमाने तेन वणिजा सर्वं तस्या गीतपर्यन्तं संस्मारितम् / एष लौकिको हेतुः, लोकोत्तरेऽपि चरणकरणानुयोगे एवं शिष्योऽपि कांश्चित् पदार्थान् अश्रद्दधानः कालेन विद्यादिभिर्देवतामाकम्प्य 2 // 93 //