SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 92 // पुनःशब्दार्थत्वात् स पुनर्हेतुश्चतुर्विधो भवति ज्ञातव्य इत्येवं गमनिका क्रियते, पश्चार्द्ध तु पूर्ववदेवेति गाथाक्षरार्थः।। भावार्थं प्रथममध्ययन तु यथावसरं स्वयमेव वक्ष्यति॥८६॥ तत्राद्यभेदव्याचिख्यासयाऽऽह द्रुमपुष्पिका, सूत्रम् नि०-उम्भामिगा य महिला जावगहेडेमि उंटलिंडाई। नियुक्ति: 87 गाथादलम् / असती महिला, किं?- यापयतीति यापकः यापकश्चासौ हेतुश्च यापकहेतुः तस्मिन् उदाहरणमिति शेषः, | हेतूपन्यासस्य उष्ट्रिलिण्डानीति कथानकसंसूचकमेतदिति अक्षरार्थः॥ भावार्थः कथानकादवसेयः तच्चेदं कथानकं- एगो वाणियओ | चतुर्भेदाः यापकहेतौ भनं गिण्हेऊण पञ्चतंगओ, पाएण खीणदव्वा धणियपरद्धा कयाबराहा य / पच्चंत सेवंती पुरिसा दुरहीयविज्जा य॥१॥सा उष्ट्रलिण्डाय महिला उम्भामिया, एगंमि पुरिसे लग्गा, तंवाणिययं सागारियंति चिंतिऊण भणइ- वच्च वाणिज्जेण, तेण भणिया- किं नीति उदाहरणम्। घेत्तूण वच्चामि?,सा भणइ- उट्टलिंडियाओ घेत्तूणं वच्च उज्जेणिं, पच्छा सो सगडं भरेत्ता उज्जेणिं गतो, ताए भणिओ य-जहा एक्कक्कयं दीणारेण दिजहत्ति, सा चिंतेइ- वरं खुचिरं खिप्पंतो अच्छउ, तेण ताओ वीहीए उड्डियाओ, कोइ ण पुच्छइ, मूलदेवेण दिट्ठो, पुच्छिओ य, सिटुं तेण, मूलदेवेण चिंतियं-जहा एस वराओ महिलाछोभिओ, ताहे मूलदेवेण भण्णति-2 अहमेयाउ तव विक्किणामि जइ ममवि मुल्लस्स अद्धं देहि, तेण भणियं- देमित्ति, अब्भुवगए पच्छा मूलदेवेणं सो हंसो 0एको वणिक् भायाँ गृहीत्वा प्रत्यन्तं गतः,- प्रायेण क्षीणद्रव्या (धनिकापराद्धाः) धनिकप्रारब्धाः कृतापराधाश्च / प्रत्यन्तं सेवन्ते पुरुषा दुरधीतविद्याश्च // 1 // 8 सा च महिला उद्धामिका, एकस्मिन् पुरुषे लग्ना, तं वणिज सागारिकमिति चिन्तयित्वा भणति-व्रज वाणिज्येन, तेन भणिता- किं गृहीत्वा व्रजामि?, सा भणति उष्ट्रलिण्डिका गृहीत्वा व्रजोज्जयिनीम्, पश्चात् स शकटं भृत्वोजयिनीं गतः, तया भणितश्च यथैकैकिकां दीनारेण दद्या इति, सा चिन्तयति- वरमेव चिरं (क्षिप्यन्) // 9 // प्रतीक्षमाणस्तिष्ठतु तेन ता वीथ्यामवतारिता, कोऽपि न पृच्छति, मूलदेवेन दृष्टः, पृष्टश्च, शिष्टं तेन, मूलदेवेन चिन्तितं- यथैष वराको महिलाक्षोभितः, तदा मूलदेवेन भण्यते- अहमेतास्तव विक्रापयामि, यदि ममापि मूल्यस्यार्द्ध दास्यसि, तेन भणितं- ददामीति, अभ्युपगते पश्चान्मूलदेवेन स हंसो
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy