________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 11 // नामप्यस्तित्वाजीवत्वप्रसङ्ग इति / गतं प्रतिनिभम्, अधुना हेतुमाह प्रथममध्ययन नि०- किं नु जवा किजंते? जेण मुहाए न लब्भंति / / 85 // द्रुमपुष्पिका, | सूत्रम् 1 किं नु यवाः क्रीयन्ते?, येन मुधा न लभ्यन्त इत्यक्षरार्थः। भावार्थस्त्वयं-कोवि गोधो जवे किणाइ,सो अन्नेण पुच्छिज्जइ | नियुक्तिः 85 किंजवे किणासि?,सोभणइ-जेण मुहियाएणलब्भामि। लौकिकमिदं हेतूपन्यासोदाहरणम्, अनेन च लोकोत्तरमप्याक्षिप्त- | हेतुरि'ति मवगन्तव्यम्, तत् चरणकरणानुयोगे तावत् यद्याह विनेयः-किमितीयं भिक्षाटनाद्याऽतिकष्टा क्रिया क्रियते?,सवक्तव्यो चतुर्थद्वारम्। | नियुक्तिः 86 येन नरकादिषु न कष्टतरा वेदना वेद्यत इति / द्रव्यानुयोगे तु यद्याह कश्चित्- किमित्यात्मा न चक्षुरादिभिरुपलभ्यते?, स | हेतोश्चतुर्भेदेषु वक्तव्यो- येनातीन्द्रिय इति / गतं हेतुद्वारम्, तदभिधानाच्चोपन्यासद्वारम्, तदभिधानाच्चोदाहरणद्वारमिति // 85 // साम्प्रतं प्रथमयापक 8 हेतावुष्ट्रिहेतुरुच्यते- तथा चाह | लिण्डानि नि०- अहवावि इमो हेऊ विन्नेओतथिमो चउविअप्यो। जावग थावग वंसगलूसग हेऊचउत्थो उ॥८६॥ अथवा तिष्ठतु एष उपन्यासः, उदाहरणचरमभेदलक्षणो हेतुः, अपिः सम्भावने, किं सम्भावयति?, इमो अयं अन्यद्वार एवोपन्यस्तत्वात्तदुपन्यासनान्तरीयकत्वेन गुणभूतत्वादहेतु रपि, किंतु हेऊ विण्णेओ तत्थिमो त्ति व्यवहितोपन्यासात् तत्रायंवक्ष्यमाणो हेतुर्विज्ञेयः चतुर्विकल्प इति चतुर्भेदः, विकल्पानुपदर्शयति- यापकः स्थापकः व्यंसक लूषकः हेतुः चतुर्थस्तु / अन्ये / त्वेवं पठन्ति-हेउत्ति दारमहुणा, चउव्विहो सो उ होइ नायव्वो'त्ति, अत्राप्युक्तमुदाहरणम्, हेतुरित्येतद् द्वारमधुना तुशब्दस्य // 91 // 0 कोऽपि व्यवहारी यवान् क्रीणाति / सोऽन्येन पृच्छ्यते- किं यवान् क्रीणासि?, स भणति- येन मुधिकया न लभे। 0 पूर्वोक्ते। 0 पूर्वोक्त 0 / 0 अनन्तरभावित्वात्। 7 प्रस्तुत उदाहरणश्चरमभेदरूपः / कथानकम्।