SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 9 // परमाणुरन्यो द्विप्रदेशिक इत्यादिना प्रकारेणान्यशब्दस्याविशिष्टत्वात्, तेषां च तद्वाच्यत्वेनाविशिष्टत्वादिति, तस्मादन्यो प्रथममध्ययनं जीवोऽन्यच्छरीरमित्येतदेव शोभनमिति / एतद्दव्यानुयोगे, अनेन चेतरस्याप्याक्षेपः, तत्र चरणकरणानुयोगे न मांसभक्षण द्रुमपुष्पिका, | सूत्रम् इत्यादावेव कुग्राहे तदन्यवस्तूपन्यासेन परिहारः, कथं?, न हिंस्यात् सर्वाणि भूतानी त्येतदेवं विरुध्यते इति / लौकिकं तु | नियुक्ति: 85 तस्मिन्नेवोदाहरणे तदन्यवस्तूपन्यासेन परिहारः- जहा जाणि पुण पाडिऊण पाडिऊण कोइ खाइ वीणेइ वा ताणि किं | 'प्रतिनि भोपन्यासे' हवंति त्ति? / गतं तदन्यवस्तूपन्यासद्वारम्, साम्प्रतं प्रतिनिभमभिधित्सुराह परिव्राजकनि०- तुज्झ पिया मह पिउणो धारेइ अणूणयं पडिनिभंमि।। श्रावकयोः गाथादलम् / तव पिता मम पितुर्धारयत्यनूनंशतसहस्रमित्यादिगम्यते / प्रतिनिभ इति द्वारोपलक्षणम्, अयमक्षरार्थः, भावार्थः कथानकम्। कथानकादवसेयः, तच्चेदं- एगम्मि नगरे एगो परिव्वायगो सोवण्णएण खोरएण तहिं हिंडइ, सो भणइ- जो मम असुयं सुणावेइ तस्स एयं देमिखोरयं, तत्थ एगो सावओ, तेण भणिअं तुज्झ पिया मम पिउणो धारेइ अणूणयं सयसहस्सं। जइ सुयपुव्वं दिजउ अह न सुयं खोरयं देहि॥१॥इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचितमवगन्तव्यम्, तत्र चरणकरणानुयोगे येषांक सर्वथा हिंसायामधर्मः तेषां विध्यनशनविषयोद्रेकचित्तभङ्गादात्महिंसायामपि अधर्म एवेति तदकरणम् / द्रव्यानुयोगे पुनरदुष्टं मद्वचनमिति मन्यमानो यः कश्चिदाह-'अस्ति जीव' इति, अत्र वद किञ्चित्, स वक्तव्यो यद्यस्ति जीवः एवं तर्हि घटादी यथा यानि पुनः पातयित्वा पातयित्वा कश्चित्खादति (अव) चिनुते वा तानि के भवन्ति? 0 एकस्मिन् नगरे एकः परिव्राजकः सौवर्णेन खोरकेण (तापसभाजनेन) तत्र हिण्डते, स भणति- यो मह्यमश्रुतं श्रावयति तस्मै एतद्ददामि खोरकम्, तत्रैकः श्रावकः, तेन भणितं- तव पिता मम पितुः धारयति अनूनं शतसहस्रम् / यदि श्रुतपूर्व 8 ददातु अथ न श्रुतं खोरकं देहि // 1 // // 90 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy