________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 86 // चोइजा॥१॥अण्णे उ दुट्टवादिम्मि, किंचि बूया उकिल पडिकूलं। दोरासिपइण्णाए तिण्णि जहा पुच्छ पडिसेहो॥२॥ उदाहरणदोषता प्रथममध्ययन त्वस्य प्रथमपक्षे साध्यार्थासिद्धेः, द्वितीयपक्षे तु शास्त्रविरुद्धभाषणादेव भावनीयेति गाथार्थः॥ गतं प्रतिलोमद्वारम्, द्रुमपुष्पिका, इदानीमात्मोपन्यासद्वारं विवृण्वन्नाह सूत्रम् 1 नियुक्तिः 83 नि०- अत्तउवन्नासंमि य तलागभेयंमि पिंगलो थवई। 'आत्मोआत्मन एवोपन्यासो- निवेदनं यस्मिंस्तदात्मोपन्यासं तत्र च तडागभेदे पिङ्गलस्थपतिरुदाहरणमित्यक्षरार्थः॥ भावार्थः पन्यासे' ति तडागभेदे कथानकगम्यः, तच्चेदं- इह एगस्स रण्णो तलागं सव्वरजस्स सारभू, तं च तलागं वरिसे वरिसे भरियं भिज्जइ, ताहे राया पिङ्गलस्थभणइ-को सो उवाओ होजा? जेण तं न भिज्जेजा, तत्थ एगो कविलओ मणूसो भणइ- जइ नवरं महाराय! इत्थ पिंगलो पतिरुदाकविलियाओ से दाढियाओ सिरं से कविलियं सो जीवंतो चेव जंमि ठाणे भिज्जइ तंमि ठाणे णिक्खमइ, तो णवरंण हरणम्। भिज्जइ, पच्छा कुमारामच्चेण भणियं- महाराय! एसो चेव एरिसो जारिसयं भणइ, एरिसो णत्थि अन्नो, पच्छा सो तत्थेवल मारेत्ता निक्खित्तो।एवं एरिसंन भाणियव्वं जं अप्पवहाए भवइ / इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचितम्, एकग्रहणे तजातीयग्रहणात्, तत्र चरणकरणानुयोगे नैवं ब्रूयात् यदुत-लोइयधम्माओविहु जे पब्भट्ठा णराहमा ते उ। कह दव्वसोयरहिया चोदयेत् // 1 // अन्ये तु दुष्टवादिनि किञ्चिद्यात्तु किल प्रतिकूलम्। द्विराशिप्रतिज्ञायां त्रयो यथा पृच्छा प्रतिषेधः // 2 // O एकस्य राज्ञस्तटाकः सर्वराज्यस्य सारभूतः, स च तटाको वर्षे वर्षे भृतो भिद्यते, तदा राजा भणति- कः स उपायो भवेत् येनासौ न भिद्यते, तत्रैकः कपिलको मनुष्यो भणति- यदि परं महाराज! अत्र पिङ्गलः कपिलास्तस्य श्मश्रुकेशाः शिरस्तस्य कपिलं स जीवन्नेव यस्मिन् स्थाने भिद्यते तस्मिन् स्थाने निक्षिप्यते ततः परं न भिद्यते, पश्चात् कुमारामात्येन भणितं-28 // 86 // महाराज! एष एव ईदृशो यादृशं भणति तादृशो नास्त्यन्यः, पश्चात्स तत्रैव मारयित्वा निक्षिप्तः / एवमीदृशं न भणितव्यं यदात्मवधाय भवति। लौकिकधर्मादपि ये प्रभ्रष्टा नराधमास्ते तु / कथं द्रव्यशौचरहिता,