________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 87 // धम्मस्साराहया होंति?॥१॥इत्यादि। द्रव्यानुयोगे पुनरेकेन्द्रिया जीवाः, व्यक्तीच्छासनिश्वासादिजीवलिङ्गसद्भावात्, घटवत्, प्रथममध्ययन इह ये जीवा न भवन्ति न तेषु व्यक्तोच्छ्रासनिश्वासादिजीवलिङ्गसद्भावो, यथा घटे, न च तथैतेष्वसद्भाव इति, तस्माज्जीवा द्रुमपुष्पिका, सूत्रम् 1 एवैत इति, अत्रात्मनोऽपि तद्रूपाऽऽपत्त्यात्मोपन्यासत्वं भावनीयमिति / उदाहरणदोषता चास्यात्मोपघातजनकत्वेन प्रकटाथै | नियुक्तिः 83 वेति न भाव्यते / गतमात्मोपन्यासद्वारम्, अधुना दुरुपनीतद्वारं व्याचिख्यासुराह | 'दुरुपनी ते'तिमत्स्यनि०- अणिमिसगिण्हण भिक्खुग दुरुवणीए उदाहरणं / / 83 // ग्रहणे भिक्षुअनानिमिषा-मत्स्यास्तद्हणे भिक्षुरुदाहरणम्,. इदं च लौकिकम्, अनेन चोक्तन्यायाल्लोकोत्तरमप्याक्षिप्तं वेदितव्यमिति रुदाहरणम्। नियुक्तिः गाथादलाक्षरार्थः / / भावार्थः कथानकादवसेयः, तच्चेदं-किल कोइ तच्चणिओ जालवावडकरो मच्छगवहाए चलिओ, 84(1) धुत्तेण भण्णइ-आयरिय! अघणा ते कंथा, सो भणइ जालमेतमित्यादि श्लोकादवसेयं- कन्थाऽऽचार्याधना ते ननु शफरवधे 'उपन्यासे'ति जालमश्नासि मत्स्यान्?, ते मे मद्योपदंशान् पिबसि ननु? युतो वेश्यया यासि वेश्याम्?। कृत्वाऽरीणां गलेऽही क्व नु तव रिपवो? येषु / तद्वस्तूपन्यासे कार्पिटिकोसन्धिं छिनधि, चौरस्त्वं? द्यूतहेतोः कितव इति कथं? येन दासीसुतोऽस्मि॥१॥ इदं लौकिकम् , चरणकरणानुयोगे तु- इय दाहरणम्। सासणस्सऽवण्णो जायइ जेणं न तारिसं बूया। वादेवि उवहसिज्जइ निगमणओ जेण तं चेव // 1 // उदाहरणदोषता पुनरस्य स्पष्टैवेति / गतं दुरुपनीतद्वारम्, मूलद्वाराणां चोदाहरणदोषद्वारमिति, साम्प्रतमुपन्यासद्वारं व्याख्यायते, तत्राह नि०-चत्तारि उवन्नासे तव्वत्थुग अन्नवत्थुगे चेव / पडिणिभए हेउम्मि य होंति इणमो उदाहरणा / / 84(1) // धर्मस्याराधका भवन्ति // 1 // 0 एकेन्द्रियत्वापत्त्या / 0 किल कश्चित् बौद्धः जालव्यापृतकरो मत्स्यवधाय चलितः, धूर्तेन भण्यते- आचार्या अघना ते कन्था, स भणति- जालमेतत्। 0 इति शासनस्यावर्णो जायते येन न तादृशं ब्रूयात् / वादेऽप्युपहस्यते निगमनतो येन तचैव // 1 // // 7 //