SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 85 // ठाणपत्तेणं ॥१॥जम्हा सो अन्नेसिपि आलंबणं होइ / द्रव्यानुयोगे तु- वादम्मि तहारूवे विजाय बलेण पवयणट्ठाए। कुज्जा प्रथममध्ययनं सावजं पिहु जह मोरीणउलिमादीसु॥१॥सोपरिवायगोविलक्खीकओत्ति। उदाहरणदोषता चास्याधर्मयुक्तत्वादेव भावनीयेति। द्रुमपुष्पिका, गतमधर्मयुक्तद्वारम्, अधुना प्रतिलोमद्वारावयवार्थव्याचिख्यासयाऽऽह सूत्रम् 1 नियुक्तिः 82 नि०- पडिलोमे जह अभओ पञ्जोयं हरइ अवहिओ संतो।गोविंदवायगोऽविय जह परपक्खं नियत्तेइ // 82 // 'प्रतिलोमेति प्रतिलोमे उदाहरणदोषे यथा अभयः अभयकुमारः प्रद्योतं राजानं हृतवान् अपहृतः सन्निति, एतद् ज्ञापकम्, इह चल अभयकुमार प्रद्योतराज्ञोत्रिकालगोचरसूत्रप्रदर्शनार्थो वर्तमाननिर्देश इत्यक्षरार्थः। भावार्थः कथानकादवसेयः, तच्च यथाऽऽवश्यके शिक्षायां तथैव आपकम्। द्रष्टव्यमिति / एवं तावल्लौकिकं प्रतिलोमम्, लोकोत्तरंतु द्रव्यानुयोगमधिकृत्य सूचयन्नाह- गोविंदे त्यादि गाथादलम्, अनेन चरणकरणानुयोगमप्यधिकृत्य सूचितमवगन्तव्यम्, आद्यन्तग्रहणे तन्मध्यपतितस्य तद्हणेनैव ग्रहणात्, तत्र चरणकरणे णो किंचि य पडिलोमं कायव्वं भवभएणू मण्णेसिं। अविणीयसिक्खगाण उ जयणाइ जहोचिअंकुजा॥१॥द्रव्यानुयोगेतु गोपेन्द्रवाचकोऽपि च यथा परपक्षं निवर्त्तयतीत्यर्थः / सो य किर तच्चण्णिओ आसि, विणा (ण्णा) सणणिमित्तं पव्वइओ, पच्छा भावो जाओ, महावादी जात इत्यर्थः / सूचकमिदम्, अत्र च-दव्वट्ठियस्स पज्जवणयट्ठियमेयं तु होइ पडिलोमं / सुहदुक्खाइ-अभावं इयरेणियरस्स MC स्थानप्राप्तेन // 1 // यस्मात् सोऽन्येषामप्यालम्बनं भवति / 7 वादे तथारूपे विद्याया बलेन प्रवचनार्थाय। कुर्यात् सावद्यमपि यथा मयूरीनकुल्यादिभिः॥१।। स 8 परिव्राट् विलक्षीकृतः इति।® नो किश्चिदपि प्रतिलोमं कर्त्तव्यं भवभयेना (जननम) न्येषाम् / अविनीतशिक्षकाणां तु यतनया यथोचितं कुर्यात् / / 1 / / स च किल बौद्ध आसीत्, विनाशन(विज्ञान) निमित्तं प्रव्रजितः, पश्चाद्भावो जातः। 0 द्रव्यार्थिकस्य पर्यायनयार्थिक (वचनं) एतत्तु भवति प्रतिकूलम् / सुखदुःखाद्यभावमितरस्ये तरेण(रः) // 85 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy