SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक वृत्तियुतम् // 84 // र्भावार्थमुपदर्शयति-अधर्मयुक्ते नलदामःकुविन्दः, लौकिकमुदाहरणमिति गाथाक्षरार्थः।।पर्यन्तावयवार्थः कथानकादवसेयः, प्रथममध्ययन तच्चेदं-चाणक्केण णंदे उत्थाइए चंदगुत्ते रायाणए ठविए एवं सवं वण्णित्ता जहा सिक्खाए, तत्थ णंदसंतिएहिं मणुस्सेहिं सह द्रुमपुष्पिका, चोरग्गाहो मिलिओ, णगरं मुसइ, चाणक्कोऽवि अन्नं चोरग्गाहं ठविउकामो तिदंडं गहेऊण परिवायगवेसेण णयरं पविट्ठो, | सूत्रम् 1 नियुक्तिः 81 गओ णलदामकोलियसगासं, उवविट्ठो वणणसालाए अच्छइ, तस्स दारओ मक्कोडएहिं खइओ, तेण कोलिएण बिलं खणित्ता दहा, ताहे चाणक्केण भण्णइ- किं एए डहसि?, कोलिओ भणइ- जइ एए समूलजाला ण उच्छाइज्जंति, तो चतुष्प्रकारे वधर्मयुक्तपुणोऽविखाइस्संति, ताहे चाणक्केण चिंतियं- एस मए लद्धो चोरग्गाहो, एसणंदतेणया समूलया उद्धरिस्सिहिइत्ति चोरग्गाहो मिति कओ, तेण तिखंडिया विसंभिया अम्हे संमिलिया मुसामोत्ति, तेहिं अन्नेवि अक्खाया जे तत्थ मुसगा, बहुया सुहतरागं प्रथमद्वारे उ नलदामकोमुसामोत्ति, तेहिं अन्नेवि अक्खाया, ताहेते तेण चोरग्गाहेण मिलिऊण सव्वेऽवि मारिया। एवं अहम्मजुत्तंण भाणियव्वं,ण य कायव्वंति। इदं तावल्लौकिकम्, अनेन लोकोत्तरमपि चरणकरणानुयोगं चाधिकृत्य सूचितमवगन्तव्यम्, ‘एकग्रहणे तज्जातीयग्रहण' मिति न्यायात् / तत्र चरणकरणानुयोगेन णेवं अहम्मजुत्तं कायव्वं किंचि भाणियव्वं वा। थोवगुणं बहुदोसं विसेसओ। चाणक्येन नन्दे उत्थापिते चन्द्रगुप्ते राजनि स्थापिते एवं सर्वं वर्णयित्वा यथा शिक्षायाम्, तत्र नन्दसत्कैर्मनुष्यैः सह चौरग्राहो मिलितः, नगरं मुष्णाति, चाणक्योऽपि अन्यं चौग्राहं स्थापयितुकामः त्रिदण्डं गृहीत्वा परिव्राजकवेषण नगरं प्रविष्टः, गतो नलदामकोलिकसकाशमुपविष्टो वयनशालायां तिष्ठति, तस्य दारको मत्कोटकैः-8 खादितः, तेन कोलिकेन बिलं खनित्वा दग्धाः, तदा चाणक्येन भण्यते- किमतान् दहसि?, कोलिको भणति- यद्येते समूलजाला नोच्छाद्यन्ते तदा पुनरपि खादिष्यन्ति, 8 तदा चाणक्येन चिन्तितं- एष मया लब्धश्चौरग्राहः, एष नन्दस्तेनकान् समूलान् उद्धरिष्यतीति चौरग्राहः कृतः, तेन त्रिखण्डिकाः (स्तेनाः) विश्रम्भिताः- वयं सम्मिलिता // 84 // मुष्णाम इति, तैरन्येऽप्याख्याता ये तत्र मोषकाः, बहवः सुखतरं मुष्णीम इति, तैरन्येऽप्याख्यातास्तदा तेन ते चौरग्राहेण मिलित्वा सर्वेऽपि मारिताः। एवमधर्मयुक्तं न 8 भणितव्यं न च कर्त्तव्यमिति / 0 नैवमधर्मयुक्तं कर्त्तव्यं किञ्चिद् भणितव्यं वा / स्तोकगुणं बहुदोषं विशेषतः दाहरणम्।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy