SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ द्रुमपुष्पिका, श्रीदश वैकालिक | श्रीहारि० वृत्तियुतम् ||83 // स च वक्तव्यः- भद्र! तव कुविज्ञानं जीवास्तित्वनिषेधकध्वनिनिमित्तत्वेन तनिषेधकं भवति परोक्षम्, अन्यप्रमातृणामिति प्रथममध्ययन गम्यते, तस्माद् भवदुपन्यस्तयुक्त्या नास्तीति कृत्वा निषेधते को नु?, विवक्षाऽभावे विशिष्टशब्दानुत्पत्तेरिति गाथार्थः।। सूत्रम् 1 उदाहरणदेशता चास्य पूर्ववदिति गतं पृच्छाद्वारम् // नियुक्तिः 80 नि०- अन्नावएसओनाहियवाई जेसिँ नत्थि जीवोउ।दाणाइफलं तेसिंन विजइचउह तद्दोसं // 80 // पृच्छा निश्राद्वारम्। अन्यापदेशतः अन्यापदेशेन नास्तिकवादी लोकायतो वक्तव्य इति शेषः, अहो धिक्कष्टं येषां वादिनां नास्ति जीव एव न नियुक्तिः 81 विद्यते आत्मैव दानादिफलं तेषां न विद्यते दानहोमयागतप:समाध्यादिफलं-स्वर्गापवर्गादि तेषां -वादिनां न विद्यते- 'तद्दोषे'ति नास्तीत्यर्थः। कदाचित्त एवं श्रुत्वैवं ब्रूयुः- मा भवतु, कानो हानिः?,'न ह्यभ्युपगमा एव बाधायै भवन्ती'ति, ततश्च सत्त्व चतुष्प्रकारे ध्वधर्मयुक्तवैचित्र्यान्यथानुपपत्तितस्ते सम्प्रतिपत्तिमानेतव्याः, इत्यलं विस्तरेण, गमनिकामात्रमेतद्, उदाहरणदेशता चरणकरणानुयोगा- | मिति नुसारेण भावनीयेति / गतं निश्राद्वारम्, तदन्वाख्यानाच्च तद्देशद्वारम्, अधुना तद्दोषद्वारावयवार्थप्रचिकटयिषयोपन्यासार्थं ] प्रथमद्वारे नलदामकोगाथावयवमाह-'चउह तद्दोसं' चतुर्धा तद्दोष-इति उदाहरणदोषः, अनुस्वारस्त्वलाक्षणिकः, अथवोदाहरणेनैव सामानाधिकरण्यम्, ततश्च तद्दोषमिति तस्योदाहरणस्यैव दोषा यस्मिंस्तत्तद्दोषमिति गाथार्थः। उपन्यस्तं चातुर्विध्यं प्रतिपादयन्नाह नि०- पढमं अहम्मजुत्तं पडिलोमं अत्तणो उवन्नासं। दुरुवणियं तु चउत्थं अहम्मजुत्तमि नलदामो॥८१॥ प्रथमं आद्यं अधर्मयुक्तं पापसम्बद्धमित्यर्थः, तथा प्रतिलोमं प्रतिकूलम्, आत्मन उपन्यास इति आत्मन एवोपन्यासः-तथानिवेदनं यस्मिन्निति, दुरुपनीतं चेति दुष्टमुपनीतं-निगमितमस्मिन्निति चतुर्थमिदं वर्तते, अमीषामेव यथोपन्यासमुदाहरणै®०णानुसारेण (प्र०)। दाहरणम्। // 3
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy