________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 920 // आत्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिः सार्द्ध संवसन्नपिशीलगुणेनात्मीयेन न पार्श्वस्थादिभावमुपैति, अयं भावार्थ इति 3. तृतीयगाथार्थः // 1113 / / अत्राहाऽऽचार्यः- यत्किश्चिदेतत् , न हि दृष्टान्तमात्रादेवाभिलषितार्थसिद्धिः संजायते, यतः- मध्ययनम् वन्दना, नि०- भावुगअभावुगाणि य लोए दुविहाणि होंति दव्वाणि / वेरुलिओ तत्थ मणी अभावुगो अन्नदव्वेहिं // 1114 // | नियुक्तिः भाव्यन्ते-प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्यानि-कवेल्लुकादीनि, प्राकृतशैल्या भावुकान्युच्यन्ते, अथवा 1914-16 प्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलानि भावुकानि, लषपतपदस्था भूवृषेत्यादावुकञ् (पा.३-२-१५४) तस्य ताच्छी पार्श्वस्थादे वन्दने लिकत्वादिति, तद्विपरीतानि अभाव्यानि च- नलादीनि लोके द्विविधानि द्विप्रकाराणि भवन्ति द्रव्याणि वस्तूनि, वैडूर्यस्तत्र दोषाः। मणिरभाव्यः अन्यद्रव्यैः काचादिभिरिति गाथार्थः // 1114 // स्यान्मति:- जीवोऽप्येवम्भूत एव भविष्यति न पार्श्वस्थादिसंसर्गेण तद्धावं यास्यति, एतच्चासत्, यतः नि०- जीवो अणाइनिहणोतब्भावणभाविओय संसारे। खिप्पं सोभाविज्जइ मेलणदोसाणुभावेणं // 1115 // जीवः प्राग्निरूपितशब्दार्थः, स हि अनादिनिधनः अनाद्यपर्यन्त इत्यर्थः, तद्भावनाभावितश्च पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्च संसारे तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावितत्वात् क्षिप्रं शीघ्रं स भाव्यते प्रमादादिभावनयाऽऽत्मीक्रियते मीलनदोषानुभावेन संसर्गदोषानुभावेनेति गाथार्थः॥ 1115 // अथ भवतो दृष्टान्तमात्रेण परितोषः। ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणु नि०- अंबस्स य निंबस्स य दुण्हंपि समागयाइंमूलाई। संसग्गीइ विणट्ठो अंबो निबत्तणं पत्तो॥१११६॥ ®त्यादावु द्विः 'यो (प्र०)। // 920 //