SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 919 // से किंचि, सोवि णिच्छूढो, चउत्थो परंपरएण दवावेइ, सोवि णिच्छूढो, पंचमो गंधंपि ण इच्छइ, तेण मरुगेण करणं 3. तृतीयचडिऊण सव्वस्स घरस्स सो सामीकओ, इयरे चत्तारिवि बाहिरा कया लोगगरहिया जाया। एस दिटुंतो, उवणओ से इमो- मध्ययनम् जारिसा पक्कणा तारिसा पासस्थाई जारिसो धिज्जाइओ तारिसो आयरिओ जारिसा पुत्ता तारिसा साहू जहा ते णिच्छूढा एवं वन्दना, णिच्छुब्भंति कुसीलसंगग्गिं करिता गरहिया य पवयणे भवंति, जो पुण परिहरइ सो पुज्जो साइयं अपज्जवसियं च णेव्वाणं 1113 पावइ, एवं संसग्गी विणासिया कुसीलेहिं। उक्तं च- जो जारिसेण मित्तिं करेइ अचिरेण (सो) तारिसो होइ। कुसुमेहिं सह वसंता पार्श्वस्थादे वन्दने तिलावि तग्गंधया होंति // 1 // मरुएत्ति दिटुंतो गओ, व्याख्यातं द्वारगाथाशकलम्, अधुना वैडूर्यपदव्याख्या, अस्य दोषाः। चायमभिसम्बन्धः- पार्श्वस्थादिसंसर्गदोषादवन्दनीयाः, साधवोऽप्युक्ताः अत्राह चोदक:-कः पार्श्वस्थादिसंसर्गमात्राद्गुणवतो दोषः? तथा चाह नि०-सुचिरंपि अच्छमाणो वेरुलिओ कायमणीयउम्मीसो / नोवेइ कायभावं पाहण्णगुणेण नियएणं // 1113 // सुचिरमपि प्रभूतमपि कालं तिष्ठन् वैडूर्यः- मणिविशेषः, काचाश्च ते मणयश्च काचमणयः कुत्सिताः काचमणयः काचमणिकास्तैरुत्-प्राबल्येन मिश्रः काचमणिकोन्मिश्रः नोपैति न याति काचभावंकाचधर्म प्राधान्यगुणेन वैमल्यगुणेन निजेन च तस्मै किञ्चित्, सोऽपि निष्काशितः, चतुर्थः परम्परकेण दापयति, सोऽपि निष्काशितः, पञ्चमो गन्धमपि नेच्छति, तेन मरुकेण न्यायालये गत्वा सर्वस्य गृहस्य स स्वामीकृतः, इतरे चत्वारोऽपि बाह्याः लोकगर्हिता जाताः एष दृष्टान्तः, उपनयोऽस्यायं-यादृशाश्चाण्डालास्तादृशाः पार्श्वस्थादयो याग धिग्जातीयस्ताहगाचार्यः8 // 919 // यादृशः पुत्रास्तादृशः साधवः यथा ते निष्काशिता एवं निष्काश्यन्ते कुशीलसंसर्गं कुर्वन्तः गर्हिताश्च प्रवचने भवन्ति, यः पुनः परिहरति स पूज्यः साद्यपर्यवसानं च निर्वाणं प्राप्नोति, एवं संसर्गी विनाशिका कुशीलैः / यादृशेन मैत्री करोति अचिरेण (सः) तादृशो भवति / कुसुमैः सह वसन्तः तिला अपि तद्गन्धिका भवन्ति // 1 // मरुक इति दृष्टान्तो गतः।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy