SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 918 // पासत्थादयो, जो विसुद्धो तेहिं समं मिलइ संवसइ वा सोऽवि परिहरणिज्जो॥ अधिकृतार्थप्रसाधनायैव दृष्टान्तान्तरमाह 3. तृतीयनि०- पक्कणकुले वसंतो सउणीपारोऽवि गरहिओ होई। इय गरहिया सुविहिया मज्झि वसंता कुसीलाणं॥१११२॥ मध्ययनम् वन्दना, पक्कणकुलं- गर्हितं कुलं तस्मिन् पक्कणकुले वसन् सन्, पारङ्गतवानिति पारगः, शकुन्याः पारगः, असावपि गर्हितो भवति | नियुक्तिः निन्द्यो भवति, शकुनीशब्देन चतुर्दश विद्यास्थानानि परिगृह्यन्ते, अङ्गानि चतुरो वेदा, मीमांसा न्यायविस्तरः / पुराणं धर्मशास्त्र 1112 च, स्थानान्याहुश्चतुर्दश // 1 // तत्राङ्गानि षट्, तद्यथा- शिक्षा कल्पो व्याकरणं, छन्दो ज्योतिर्निरुक्तयः इति, इय एवं गर्हिताः। पार्श्वस्थादे वन्दने सुविहिताः साधवो मध्ये वसन्तः कुशीलानां पार्श्वस्थादीनाम् / अत्र कथानकं- एगस्स धिज्जाइयस्स पंच पुत्ता सउणीपारगा, दोषाः। तत्थेगो मरुगो एगाए दासीए संपलग्गो, सा मज्जं पिबइ, इमो न पिबइ, तीए भण्णइ-जइ तुमंण पिबसि तो ण णेहो, सो (सा) भणइ- रत्ती होज्जा, इयरहा विसरिसो संजोगुत्ति, एवं सो बहुसो भणंतीए पाइत्तो, सो पढमं पच्छण्णं पिबइ, पच्छा पायडंपि पिबिउमाढत्तो, पच्छा अइपसंगण मज्जमंसासी जाओ, पक्कणेहिं सह लोट्टेउमाढत्तो, तेहिं चेव सह पिबइ खाइल संवसइ य, पच्छा सो पितुणा सयणेण य सव्वबज्झोअप्पवेसो कओ, अण्णया सो पडिभग्गो, बितिओ से भाया सिणेहेण तंकुडिं पविसिऊण पुच्छइ देइ य से किंचि, सो पितुणा उवलंभिऊण णिच्छूढो, तइओ बाहिरपाडए ठिओ पुच्छइ विसज्जे पार्श्वस्थादयः, यो विशुद्धस्तैः समं मिलति संवसति वा सोऽपि परिहरणीयः। 0 एकस्स धिग्जातीयस्य पञ्च पुत्राः शकुनीपारगाः, तत्रैको ब्राह्मण एकस्यां दास्या संप्रलग्नः, सा मद्यं पिबति, अयं न पिबति, तया भण्यते-यदि त्वं न पिबसि नस्नेहः, स (सा) भणति-रात्रौ (रतिः) भवेत्, इतरथा विसदृशः संयोग इति, एवं स बहुशो8 // 918 // भणन्त्या तया पायितः, स प्रथमं प्रच्छन्नं पिबति, पश्चात्प्रकटमपि पातुमारब्धः, पश्चात् अतिप्रसङ्गेन मद्यमांसाशी जातः, श्वपाकैः सह भ्रमितुमारब्धः, तैः सहैव खादति पिबति संवसति च, पश्चात् स पित्रा स्वजनेन च सर्वबाह्यः अप्रवेशः कृतः, अन्यदा स प्रतिभग्नः, द्वितीयस्तस्य भ्राता स्नेहेन तां कुटीं प्रविश्य पृच्छति ददाति च तस्मै किश्चित्, स उपालभ्य पित्रा निष्काशितः, तृतीयो बाह्यपाटके स्थितः पृच्छति विसृजति -
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy