________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 915 // य मूलुत्तरदोसा य गुणा य जत्तिया केइ / ते तम्मिवि सन्निहिया संसत्तो भण्णई तम्हा॥२॥ रायविदूसगमाई अहवावि णडो जहा उ 3. तृतीयबहुरूवो। अहवा वि मेलगो जो हलिद्दरागाइ बहुवण्णो // 3 // एमेव जारिसेणं सुद्धमसुद्धेण वाऽवि संमिलइ। तारिसओ च्चिय होति मध्ययनम् वन्दना, संसत्तो भण्णई तम्हा॥४॥ सो दुविकप्पो भणिओ जिणेहि जियरागदोसमोहेहिं। एगो उ संकिलिट्ठो असंकिलिट्ठो तहा अण्णो // 5 // नियुक्तिः पंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो। इत्थिगिहिसंकिलिट्ठो संसत्तो संकिलिट्ठो उ॥६॥ पासत्थाईएसुं संविग्गेसुं च जत्था 1108 पार्श्वस्थादि। मिलती उ। तहि तारिसओ भवई पियधम्मो अहव इयरो उ॥७॥एषोऽसंक्लिष्टः, यथाछन्दोऽपि च यथाछन्दः- यथेच्छयैवागमनिरपेक्ष प्रवर्तते यः स यथाच्छन्दोऽभिधीयते, उक्तं च-उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणो। एसो उ अहाछन्दो इच्छाछंदोत्ति एगठ्ठा / 1 // उस्सुत्तमणुवदिठ्ठ सच्छंदविगप्पियं अणणुवाइ। परतत्ति पवत्तिंति णेओ इणमो अहाछंदो // 2 // सच्छंदमइविगप्पिय किंची सुहसायविगइपडिबद्धो। तिहि गारवेहिं मज्जइ तं जाणाही अहाछंद // 3 // एते पार्श्वस्थादयोऽवन्दनीयाः, क्व?- जिनमते, न तुत लोक इति गाथार्थः। अथ पार्श्वस्थादीन् वन्दमानस्य को दोष इति?, उच्यते नि०-पासत्थाई वंदमाणस्स नेव कित्ती न निज्जरा होइ / कायकिलेसं एमेव कुणई तह कम्मबंधं च // 1108 // च मूलोत्तरदोषाश्च गुणाश्च यावन्तः केचित् / ते तस्मिन् सन्निहिताः संसक्तो भण्यते तस्मात्॥२॥ राजविदूषकादयोऽथवापि नटो यथा तु बहुरूपः / अथवाऽपि मेलको यो हरिद्ररागादिः बहुवर्णः / / 3 / / एवमेव यादृशेन शुद्धेनाशुद्धेन वाऽपि संवसति / तादृश एव भवति संसक्तो भण्यते तस्मात् // 4 // स द्विविकल्पो भणितो जिनैर्जितरागद्वेषमोहैः। एकस्तु संक्लिष्टोऽसंक्लिष्टस्तथाऽन्यः॥ 5 // पञ्चाश्रवप्रवृत्तो यः खलु त्रिभिगौरवैः प्रतिबद्धः। स्त्रीगृहिभिः संक्लिष्टः संसक्तः संक्लिष्टः स तु॥8 6 // पार्श्वस्थादिकेषु संविग्नेषु च यत्र मिलति तु / तत्र तादृशो भवति प्रियधर्मा अथवा इतरस्तु / / 7 // 0 उत्सूत्रमाचरन् उत्सूत्रमेव प्रज्ञापयन् / एष तु यथाच्छन्द इच्छाछन्द इति एकाौँ // 1 // उत्सूत्रमनुपदिष्टं स्वच्छन्दविकल्पितमननुपाति। परतप्तिं प्रवर्त्तयति ज्ञेयोऽयं यथाच्छन्दः॥ 2 // स्वच्छन्दमतिविकल्पितं किञ्चित्सुखसातविकृतिप्रतिबद्धः। त्रिभिगौरवैर्माद्यति तं जानाहि यथाच्छन्दम् // 3 // // 915 //