SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 914 // माला हटान्त। आवस्सयाझ्याई ण करे करेइ अहवावि हीणमधियाई। गुरुवयणबलाइ तधा भणिओ एसो य ओसन्नो // 2 // गोणो जहा वलंतो भंजइ 3. तृतीयसमिलं तु सोऽवि एमेव / गुरुवयणं अकरेंतो बलाइ कुणई व उस्सूण्णो // 3 // भवति कुशीलः कुत्सितं शीलमस्येति कुशीलः,- मध्ययनम् तिविहो होइ कुसीलोणाणे तह दंसणे चरित्ते य। एसो अवंदणिज्जो पन्नत्तो वीयरागेहिं॥१॥णाणे णाणायारं जो उ विराहेइ कालमाईय।। वन्दना, नियुक्तिः दसणे दंसणायारं चरणकुसीलो इमो होइ॥ 2 // कोउय भूईकम्मे पसिणापसिणे णिमित्तमाजीवे। कक्ककुरुए य लक्खण उवजीवइ / 1107 विज्जमंताई // 3 // सोभग्गाइणिमित्तं परेसि ण्हवणाइ कोउयं भणियं। जरियाइ भूइदाणं भूईकम्मं विणिद्दिढ // 4 // सुविणयविज्जाकहियं / वन्दनीया वन्दनीये आइंखणिघंटियाइकहियं वा। जं सासइ अन्नेसिं पसिणापसिणं हवइ एयं // 5 // तीयाइभावकहणं होइ णिमित्तं इमं तु आजीवं। जाइकुलसिप्पकम्मे तवगणसुत्ताइ सत्तविहं॥६॥कक्ककुरुगा य माया णियडीए जं भणंति तं भणियं ।थीलक्खणाइ लक्खण विज्जामंताइया पयडा॥७॥तथैव संसक्त इति यथा पार्श्वस्थादयोऽवन्द्यास्तथाऽयमपि संसक्तवत् संसक्तः, तंपार्श्वस्थादिकंतपस्विनं वाऽऽसाद्य सन्निहितदोषगुण इत्यर्थः, आह च- संसत्तो य इदाणीं सो पुण गोभत्तलंदए चेव / उच्चिट्ठमणुचिट्ठजं किंची छुब्भई सव्वं॥१॥ एमेव आवश्यकादीनि न करोति अथवाऽपि करोति हीनाधिकानि (वा)। गुरुवचनबलात्तथा भणित एष चावसन्नः॥ 2 // गौर्यथा वल्गन् भनक्ति समिलां तु सोऽप्येवमेव। गुरुवचनमकुर्वन् बलात् करोति वावसन्नः / / 3 / / त्रिविधो भवति कुशीलो ज्ञाने यथा दर्शने चारित्रे च। एषोऽवन्दनीयः प्रज्ञप्तो वीतरागैः॥ 1 // ज्ञाने ज्ञानाचारं यस्तु विराधयति कालादिकम् / दर्शने दर्शनाचारं चरणकुशीलोऽयं भवति // 2 // कौतुकं भूतिकर्म प्रश्नापश्नं निमित्तमाजीवम् / कल्ककुहुकञ्च लक्षणं उपजीवति विद्यामन्त्रादीन् / 83 // सौभाग्यादिनिमित्तं परेषां स्नपनादि कौतुकं भणितम् / ज्वरितादये भूतिदानं भूतिकर्म विनिर्दिष्टम् / / 4 / / स्वप्नविद्याकथितमाइङ्गिनीघण्टिकादिकथितं वा। यत् 8 शास्ति अन्येभ्यः प्रश्नाप्रश्नं भवत्येतत्॥५॥ अतीतादिभावकथनं भवति निमित्तमिदं त्वाजीवनम् / जातिकुलशिल्पकर्माणि तपोगणसूत्राणि सप्तविधम् // 6 // कल्ककुहुका च माया निकृत्या यद्भणन्ति तद्भणितम् / स्त्रीलक्षणादि लक्षणं विद्यामन्त्रादिकाः प्रकटाः॥७॥ 0 संसक्तश्चेदानीं स पुनर्गोभक्तलन्दके चैव। उच्छिष्टमनुच्छिष्ट - यत्किञ्चित् क्षिप्यते सर्वम् // 1 // एवमेव * उस्सोढं। // 914 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy