________________ 3. तृतीयमध्ययनम् वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 913 // 1107 वन्दनीया वन्दनीये माला दृष्टान्तः। नित्यवासादि प्रशंसन्ति सङ्गमस्थविरोदाहरणेन, अपरे चैत्याद्यालम्बनं कुर्वन्ति, वक्ष्यतेच-जाहेऽविय परितंता गामागरनगरपट्टणमडता। तो केइ नीयवासी संगमथेरं ववइसति // 1 // इत्यादि, तदत्र नित्यवासे च ये दोषाः, चशब्दात् केवलज्ञानदर्शनपक्षे चल चैत्यभक्त्याऽऽर्यिकालाभविकृतिपरिभोगपक्षेचते वक्तव्या इति वाक्यशेषः, एष तावद्गाथासंक्षेपार्थः॥साम्प्रतं यदुक्तं पञ्चानां कृतिकर्म न कर्तव्यं' अथ क एते पञ्च? तान् स्वरूपतो निदर्शयन्नाह___ पासत्थो ओसन्नो होइ कुसीलो तहेव संसत्तो। अहछंदोऽविय एए अवंदणिज्जा जिणमयंमि // 1 // (प्र०) किलेयमन्यकर्तृकी गाथा तथाऽपि सोपयोगा चेति व्याख्यायते / तत्र पार्श्वस्थः दर्शनादीनां पार्श्वे तिष्ठतीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशाः पाशेषु तिष्ठतीति पाशस्थः,- सो पासत्थो दुविहो सव्वे देसे य होइ णायव्वो। सव्वंमि Bणाणदंसणचरणाणं जो उ पासंमि॥१॥ देसंमि य पासत्थो सिज्जायरऽभिहड रायपिंडं वा। णिययं च अग्गपिंडं भुंजति णिक्कारणेणं च॥२॥ कुलणिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ। संखडिपलोयणाए गच्छइ तह संथवं कुणई // 3 // अवसन्नःसामाचार्यासेवने अवसन्नवदवसन्नः, ओसन्नोऽवि य दुविहो सव्वे देसे य तत्थ सव्वंमि। उउबद्धपीढफलगो ठवियगभोई य णायव्वो // 1 // देशावसन्नस्तु- आवस्सगसज्झाए पडिलेहणझाणभिक्खऽभत्तढे / आगमणे णिग्गमणे ठाणे य णिसीयणतुयट्टे // 1 // ®यदापि च परितान्ता ग्रामाकरनगरपत्तनमटन्तः / ततः केचित् नित्यवासिनः संगमस्थविरं व्यपदिशन्ति // १॥®स पार्श्वस्थो द्विविधः- सर्वस्मिन् देशे च भवति ज्ञातव्यः। सर्वस्मिन् ज्ञानदर्शनचरणानां यस्तु पार्श्वे // 1 // देशे च पार्श्वस्थः शय्यातराभ्याहृते राजपिण्डं वा / नित्यं चाग्रपिण्डं भुनक्ति निष्कारणेन च // 2 // कुलनिश्रया 2 विहरति स्थापनाकुलानि चाकारणे विशति / संखडीप्रलोकनया गच्छति तथा संस्तवं करोति॥३॥ 0 अवसन्नोऽपि च द्विविधः सर्वस्मिन् देशे च तत्र सर्वस्मिन्। ऋतुबद्धपीठफलकः स्थापितभोजी च ज्ञातव्यः॥ 1 // आवश्यकस्वाध्याययोः प्रतिलेखनायां ध्याने भिक्षायामभक्तार्थे / आगमने निर्गमने स्थाने च निषीदने त्वरवर्तने / / 1 // ★णे चेव (प्र०)।