SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ // 912 // श्रीआवश्यक प्रतिषेध इत्यतस्तेऽप्युक्ता इति, यद्येवं किमिति येषां न कर्तव्यं त एवादा उक्ता इति?, अत्रोच्यते, हिताप्रवृत्तेरहितप्रवृत्तिगुरु 3. तृतीयनियुक्ति संसारकारणमिति दर्शनार्थमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः- श्रमणं वन्देत मेधावी संयतमित्युक्तम्, तत्रेत्थम्भूतमेव वन्देत, मध्ययनम् भाष्य वन्दना, श्रीहारिक न तु पार्श्वस्थादीन्, तथा चाह नियुक्तिः वृत्तियुतम् नि०-पंचण्हं किइकम्मं मालामरुएण होइ ट्ठितो। वेरुलियनाणदसणणीयावासे य जे दोसा॥११०७॥ 1107 भाग-३ पञ्चानां पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दानां कृतिकर्म वन्दनकर्म, न कर्तव्यमिति वाक्यशेषः, अयं च वाक्यशेषः वन्दनीया वन्दनीये श्रमणं वन्देत मेधावी संयत' मित्यादि ग्रन्थादवगम्यते, पार्श्वस्थादीनां यथोक्तश्रमणगुणविकलत्वात्, यथा संयतानामपिये माला पार्श्वस्थादिभिः सार्द्ध संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कर्तव्यम्, आह-कुतोऽयमर्थोऽवगम्यते?, उच्यते, मालामरुकाभ्यां दृष्टान्तः। भवति दृष्टान्त इति वचनात्, वक्ष्यतेच-असुइठाणे पडिया इत्यादि, तथा पक्कणकुले इत्यादिवेरुलियत्ति संसर्गजदोषनिराकरणाय वैडूर्यदृष्टान्तो भविष्यति, वक्ष्यति च-सुचिरंपि अच्छमाणो वेरुलिओ इत्यादि, तत्प्रत्यवस्थानंच अंबस्स य निंबस्स येत्यादिना सप्रपञ्चं वक्ष्यते, णाण त्ति दर्शनचारित्रासेवनसामर्थ्य विकला ज्ञाननयप्रधाना एवमाहुः- ज्ञानिन एव कृतिकर्म कर्तव्यम्, वक्ष्यते च-कामं चरणं भावो तं पुण णाणसहिओ समाणेइ / ण य नाणं तु न भावो तेण र णाणी पणिवयामो॥१॥इत्यादि, सण त्ति ज्ञानचरणधर्मविकलाः स्वल्पसत्त्वा एवमाहुः- दर्शनिन एव कृतिकर्म कर्तव्यम्, वक्ष्यते च-जह णाणेणं ण विणा चरणं कणादसणिस्स इय नाणं / न य दंसणं न भावो तेण र दिहिँ पणिवयामो॥१॥ इत्यादि, तथाऽन्ये सम्पूर्णचरणधर्मानुपालनासमर्था ] 8 0अशुचिस्थाने पतिता। श्वपाककुले। सुचिरमपि तिष्ठत् वैडूर्यम्। आम्रस्य च निम्बस्य च। कामं चरणं भावस्तत् पुनर्ज्ञानसहितः संपूरयति / न च ज्ञानं नैव भावस्तस्मात् ज्ञानिनः प्रणिपतामि // 1 // 0 यथा ज्ञानेन न विना चरणं नादर्शनिन इति ज्ञानम् / न च दर्शनं न भावस्तस्मात्! दृष्टिमतः प्रणिपतामि // 1 // // 912 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy