________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 907 // वन्दन दृष्टान्ता:। ठविओ, ममं पूएइ, कओ मज्झ समणत्तणं?, रयहरणणिमित्तं चितीगुणेण वंदंति, पडिनियत्तो। इयरेवि भिक्खाओ आगया / 3. तृतीयमगंति, न लहंति सुतिं वा पवित्तिं वा, सो आगओ आलोएइ जहाऽहं सण्णाभूमिं गओ, मूला य उद्धाइओ, तत्थ पडिओ मध्ययनम् वन्दना, अच्छिओ, इयाणिं उवसंते आगओमि, ते तुट्ठा, पच्छा कडाईणं आलोएति, पायच्छित्तं च पडिवज्जइ / तस्स पुव्विंदव्वचिई नियुक्तिः पच्छा भावचिई जाया 2 // इदानीं कृष्णसूत्रकथानकं- बारवईए वासुदेवो वीरिओ कोलिओ, सो वासुदेवभत्तो, सो य किर। 1104 वासुदेवो वासारत्ते बहवे जीवा वहिजंतित्ति णो णीति, सो वीरओ वारं अलभंतो पुप्फछज्जियाए अच्चणं काऊण वच्चइ दिणे चित्यादिषु दिणे, न य जेमेइ, परूढमंसू जाओ, वत्ते वरिसारत्ते नीति राया, सव्वेवि रायाणो उवट्ठिया, वीरओ पाएसु पडिओ, राया पुच्छइ- वीरओ दुब्बलोत्ति, बारवालेहिं कहियं जहावत्तं, रण्णो अणुकंपा जाया, अवारियपवेसोकओवीरगस्स / वासुदेवो य किर सव्वाउ धूयाउ जाहे विवाहकाले पायवंदियाओ एंति ताहे पुच्छइ- किं पुत्ती! दासी होहिसि उदाहु सामिणित्ति, ताओ भणंति-सामिणीओहोहामुत्ति, राया भणइ-तो खायं पव्वयह भट्टारगस्स पायमूले, पच्छा महया णिक्खमणसक्कारेण छ स्थापितः, मां पूजयति, कुतो मम श्रामण्यं?, रजोहरणमात्रचितिगुणेन वन्दन्ते, प्रतिनिवृत्तः / इतरेऽपि भिक्षात आगता मार्गयन्ति, न लभन्ते श्रुतिं वा प्रवृत्तिं वा, सल आगत आलोचयति यथाऽहं संज्ञाभूमिं गतः, मूलाचावधावितः, तत्र पतितः स्थितः, इदानीमुपशान्ते आगतोऽस्मि, ते तुष्टाः, पश्चात् कृतादिभ्य आलोचयति प्रायश्चित्तं &च प्रतिपद्यते / तस्य पूर्व द्रव्यचितिः पश्चाद्भावचितिर्जाता / / द्वारिकायां वासुदेवो वीरकः कोलिकः, स वासुदेवभक्तः, स च किल वासुदेवो वर्षारात्रे बहवो जीवा वध्यन्त इति, न निर्गच्छति, स वीरको वेलामलभमानः पुष्पछजिकया (द्वारशाखायाः) अर्चनं कृत्वा व्रजति दिने दिने, न च जेमति, प्ररूढश्मश्रुतिः, वृत्ते वर्षाराने निर्गच्छति राजा, सर्वेऽपि राजान उपस्थिताः, वीरकः पादयोः पतितः, राजा पृच्छति- वीरक! दुर्बल इति, द्वारपालैः कथितं यथावृत्तम्, राज्ञोऽनुकम्पा जाता, अवारितप्रवेशः | कृतो वीरकस्य / वासुदेवश्व किल सर्वां दुहितृर्यदा विवाहकाले पादवन्दका आयान्ति तदा पृच्छति- किं पुत्रि! दासी भविष्यसि उताहो स्वामिनीति, ता भणन्तिस्वामिन्यो भविष्याम इति, राजा भणति- तदा ख्यातं (प्रसिद्ध) प्रव्रजत भट्टारकस्य पादमूले, पश्चान्महता निष्क्रमसत्कारेण . // 907 //