________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 908 // सक्कारियाओ पव्वयंति, एवं वच्चइ कालो। अण्णया एगाए देवीए धूया, सा चिंतेई- सव्वाओ पव्वाविजंती, तीए धूया 3. तृतीयसिक्खाविया- भणाहि दासी होमित्ति, ताहे सव्वालंकियविभूसिया उवणीया पुच्छिया भणइ- दासी होमित्ति, वासुदेवो मध्ययनम् वन्दना, चिंतेइ- मम धूयाओ संसारं आहिंडंति तह य अण्णेहिं अवमाणिज्जंति तो न लट्ठयं, एत्थं को उवाओ?,जेण अण्णावि एवं नियुक्तिः न करेहित्ति चिंतेइ,लद्धो उवाओ, वीरगं पुच्छइ- अत्थि ते किंचि कयपुव्वयं? भणइ- णत्थि, राया भणइ-चिंतेहि, तओ 1104 सुचिरं चिंतेत्ता भणइ- अत्थि, बयरीए उवरिं सरडो सो पाहाणेण आहणेत्ता पाडिओ मओ य, सगडवट्टाए पाणियं वहतं चित्यादिषु वामपाएण धारियं उव्वेलाए गयं, पज्जणघडियाए मच्छियाओ पविट्ठाओ हत्थेण ओहाडिया व सुमुंगुमंतीउ होउत्ति / बीए दिवसे अत्थाणीए सोलसण्हं रायसहस्साणं मज्झे भणइ-सुणह भो! एयस्स वीरगस्स कुलुप्पत्ती सुया कम्माणि य, काणि कम्माणि?, वासुदेवो भणइ-'जेण रत्तसिरो नागो, वसंतो बयरीवणे। पाडिओ पुढविसत्थेण वेमई नाम खत्तिओ॥१॥ जेण चक्कुक्खया गंगा, वहंती कलुसोदयं / धारिया वामपाएणं वेमई नाम खत्तिओ॥२॥ जेण घोसवई सेणा, वसंती 8 सत्कृताः प्रव्रजन्ति, एवं व्रजति कालः। अन्यदैकया देव्या दुहिता, सा चिन्तयति- सर्वाः प्रव्राज्यन्ते, तया दुहिता शिक्षिता- भणेर्दासी भवामीति, तदा सर्वालङ्कारविभूषितोपनीता पृष्टा भणति- दासी भवामीति, वासुदेवश्चिन्तयति- मम दुहितरः संसारं आहिण्डन्ते तथा चान्यैः अवमन्यन्ते तदा न लष्टम्, अत्र क उपायो?, येनान्या अपि एवं न कुर्युरिति चिन्तयति, लब्ध उपायः, वीरकं पृच्छति- अस्ति तव किञ्चित्कृतपूर्व?, भणति- नास्ति, राजा भणति-चिन्तय, ततः सुचिरं 8 चिन्तयित्वा भणति-अस्ति, बदर्या उपरि सरटः स पाषाणेनाहत्य पातितो मृतश्च, शकटवा पानीयं वहन् वामपादेन धृतं उद्वेलया गतम्, पायनघटिकायां मक्षिकाः प्रविष्टा हस्तेनोड्डायिता गुमगुमायमाना भवन्त्विति। द्वितीये दिवसे आस्थान्यां षोडशानां राजसहस्राणां मध्ये भणति-शृणुत भो एतस्य वीरकस्य कुलोत्पत्तिः श्रुता कर्माणि च, कानि कर्माणि?, वासुदेवो भणति- येन रक्तशिरा नागो वसन् बदरीवने / पातितः पृथ्वीशस्त्रेण वै मतिर्नाम (स उत्कृष्टः) क्षत्रियः॥ 1 // येन चक्रोत्क्षया गङ्गा वहन्ती कलुषोदकम् / वामपादेन धृता वैमति म क्षत्रियः // 2 // येन घोषवती सेना वसन्ती *ओ गुमगुमंतीओ।