________________ श्रीआवश्यक |3. तृतीय नियुक्ति भाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 906 // मध्ययनम् वन्दना, | नियुक्तिः |1104 वन्दनचित्यादिषु दृष्टान्ता:। सो किर तहेव उद्धसियरोमकूवो अहो मए मंदभग्गेण केवली आसातियत्ति संवेगमागओ, तेहिं चेव कंडगठाणेहिं नियत्तोत्ति जाव अपुव्वकरणं अणुपविट्ठो, केवलणाणं समुप्पण्णं, चउत्थं वंदंतस्स समत्ती / सा चेव काइया चिट्ठा एगंमि बंधाए एगंमि मोक्खाय। पुव्वं दव्ववंदणं आसि पच्छा भाववंदणं जायं 1 // इदानीं क्षुल्लकः, तत्रापि कथानकं- एगो खुड्डगो आयरिएण कालं करमाणेण लक्खणजुत्तो आयरिओठविओ, ते सव्वे पव्वइया तस्स खुड्डगस्स आणाणिद्देसे वटुंति, तेसिंच कडादीणं थेराण मूले पढइ। अण्णया मोहणिज्जेण वाहिजंतो भिक्खाए गएसु साहुसु बितिज्जएण सण्णापाणयं आणावेत्ता मत्तयं गहाय उवहयपरिणामोवच्चइ एगदिसाए, परिस्संतो, एक्कहिंवणसंडेवीसमइ, तस्स य पुप्फियफलियस्समझेसमीझुक्खरस्स पेढं बद्धं, लोगो तत्थ पूयं करेइ, तिलगबउलाईणं न किंचिवि, सो चिंतेइ-(ण) एयस्स पेढस्स गुणेण एई से पूजा किज्जइ, चिईनिमित्तं, सो भणइ- एए किंण अच्चेह?, ते भणंति-पुव्विल्लएहिं कएल्लयं एयं, तं च जणो वंदइ, तस्सवि चिंता जाया, पेच्छह, जारिसंसमिझुक्खरं तारिसो मि अहं, अन्नेवि तत्थ बहुसुया रायपुत्ता इब्भपुत्ता पव्वइया अत्थि, ते ण ठविया, अहं सकिल तथैवोद्धूषितरोमकूपः अहो मया मन्दभाग्येन केवलिन आशातिता इति संवेगमागतः, तैरेव कण्डकस्थानैर्निर्वृत्त इति यावदपूर्वकरणमनुप्रविष्टः, केवलज्ञानं समुत्पन्नम्, चतुर्थं वन्दमानस्य समाप्तिः / सैव कायिकी चेष्टा एकस्मिन् बन्धायैकस्मिन् मोक्षाय / पूर्वं द्रव्यवन्दनमासीत् पश्चाद्भाववन्दनं जातम् / / एकः क्षुल्लक आचार्येण कालं कुर्वता लक्षणयुक्त आचार्यः स्थापितः, ते सर्वे प्रव्रजितास्तस्य क्षुल्लकस्याज्ञानिर्देशे वर्तन्ते, तेषां च कृतादीनां स्थविराणां मूले पठति। अन्यदा मोहनीयेन * बाध्यमानो भिक्षायै गतेषु साधुषु द्वितीयेन संज्ञापानीयमानाय्य मात्रकं गृहीत्वोपहतपरिणामो व्रजति एकदिशा, परिश्रान्त एकस्मिन् वनखण्डे विश्राम्यति, तस्य च पुष्पितफलितस्य मध्ये शमीशाखायाः पीठं बद्धम, लोकस्तत्र पूजां करोति, तिलकबकुलादीनां न किञ्चिदपि, स चिन्तयति- (न) एतस्य पीठस्य गुणेनेयती अस्य पूजा क्रियते, चितिनिमित्तम्, स भणति- एतान् किं नार्चयत?, ते भणन्ति- पुरातनैः कृतमेतत्, तं च जनो वन्दते, तस्यापि चिन्ता जाता, पश्यत, यादृशी शमीशाखा तादृशोऽस्मि अहम्, अन्येऽपि तत्र बहुश्रुता राजपुत्रा इभ्यपुत्राः प्रव्रजिताः सन्ति, ते न स्थापिताः, अहं. // 906 //