________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ वन्दना, नियुक्तिः // 905 // सुओ, तत्थ गया, वियालो जाउत्तिकाउंबाहिरियाए ठिया, सावगो य णयरं पवेसिउकामो सो भणिओ-सीयलायरियाणं 3. तृतीयकहेहि-जे तुझं भाइणिज्जा ते आगया वियालोत्ति न पविट्ठा, तेणं कहियं, तुट्ठो, इमेसिपि रत्तिं सुहेण अज्झवसाणेण मध्ययनम् चउण्हवि केवलणाणंसमुप्पण्णं / पभाए आयरिया दिसाउ पलोएइ, एत्ताहे मुहत्तेणं एहिंति, पोरिसिसुत्तं मण्णे करेंति अच्छंति, उग्घाडाए अत्थपोरिसित्ति, अइचिराविए य ते देवकुलियं गया, ते वीयरागान आढायंति, डंडओऽणेण ठविओ, पडिकंतो, 1104 आलोइए भणइ-कओ वंदामि? भणंति-जओ भे पडिहायइ, सो चिंतेइ- अहो दुट्ठसेहा निल्लज्जत्ति, तहवि रोसेण वंदइ, वन्दन चित्यादिषु चउसुविवंदिएसु, केवली किर पुव्वपउत्तं उवयारंन भंजइ जावन पडिभिजइ,एसजीयकप्पो, तेसुनत्थि पुव्वपवत्तोउवयारोत्ति, दृष्टान्ताः / भणंति- दव्ववंदणएणं वंदिया भाववंदणएणं वंदाहि, तं च किर वंदंतं कसायकंडएहिं छट्ठाणपडियं पेच्छंति, सो भणइ एयपि नज्जइ?, भणंति-बाढं, किं अइसओ अत्थि?, आमं, किं छाउमथिओ केवलिओ?, केवलि भणंति-केवलीओ, 8 श्रुतः, तत्र गताः, विकालो जात इतिकृत्वा बाहिरिकायां स्थिताः, श्रावकश्च नगरं प्रवेष्टुकामः स भणितः- शीतलाचार्येभ्यः कथये:- ये युष्माकं भागिनेयास्ते 8 आगता विकाल इति न प्रविष्टाः, तेन कथितम्, तुष्टः, एषामपि रात्रौ शुभेनाध्यवसायेन चतुर्णामपि केवलज्ञानं समुत्पन्नम्। प्रभाते आचार्या दिशः प्रलोकयति, अधुनाई * मुहूर्तेनैष्यन्ति, सूत्रपौरूषीं कुर्वन्तः (इति)मन्ये तिष्ठन्ति, उद्घाटायामर्थपौरुषीमिति, अतिचिरायिते च ते देवकुलिकां गताः, ते वीतरागा नाद्रियन्ते, दण्डकोऽनेन स्थापितः, प्रतिक्रान्तः, आलोचिते भणति- कुतो वन्दे?, भणन्ति- यतो भवतां प्रतिभासते, स चिन्तयति- अहो दुष्टशैक्षा निर्लज्जा इति, तथापि रोषेण वन्दते, चतुर्ध्वपि वन्दितेषु, केवली किल पूर्वप्रयुक्तं उपचारं न भनक्ति यावन्न प्रतिभिद्यते (ज्ञायते), एष जीतकल्पः, तेषु नास्ति पूर्वप्रवृत्त उपचार इति, भणन्ति- द्रव्यवन्दनकेन वन्दिता भाववन्दनकेन वन्दस्व, तं च किल कषायकण्डकैः षट्स्थानपतितं पश्यन्ति, स भणति- एतदपि ज्ञायते?, भणन्ति- बाढम्, किमतिशयोऽस्ति?, ओम्, किं. 28छाद्यस्थिकः कैवलिकः?, केवलिनो भणन्ति- कैवलिकः, - // 905 //