________________ 3. तृतीयमध्ययनम् वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 903 // नियुक्तिः 1103 वन्द नकार्थिकानि। जोहरणाद्युपधिसंहतिरित्यर्थः, चीयते असाविति वा चितिः, भावार्थः पूर्ववत्, डुकृञ् करणे अस्यापि क्तिन्प्रत्ययान्तस्य करणं कृतिः अवनामादिकरणमित्यर्थः, क्रियतेऽसाविति वा कृतिः- मोक्षायावनामादिचेष्टैव, वन्दनं च चितिश्च कृतिश्च वन्दनचितिकृतयः ता एव तासांवा कर्म वन्दनचितिकृतिकर्म, कर्मशब्दः प्रत्येकमभिसम्बध्यते अनेकार्थश्चायम्, क्वचित्कारकवाचकः कर्तुरीप्सिततमं कर्मे (पा०१-४-४९) ति वचनात्, क्वचित् ज्ञानावरणीयादिवाचकः, कृत्स्नकर्मक्षयान्मोक्ष (तत्त्वा० अ०१० सू० 3) इति वचनात्, क्वचित् क्रियावाचकः, गन्धर्वा रञ्जिताः सर्वे, सङ्ग्रामे भीमकर्मणे ति वचनात्, इह क्रियावचनः परिगृह्यते, ततश्च वन्दनकर्म चितिकर्म कृतिकर्म इति, इह च पुनः क्रियाऽभिधानं विशिष्टावनामादिक्रियाप्रतिपादनार्थमदुष्टमेवेति, पूज पूजायाम् अस्य गुरोश्च हल (पा०३-३-१०३) इत्यप्रत्ययान्तस्य पूजनं पूजा- प्रशस्तमनोवाक्कायचेष्टेत्यर्थः, पूजायाः कर्म पूजाकर्म पूजाक्रियेत्यर्थः, पूजैव वा कर्म पूजाकर्म, चशब्दः पूजाक्रियाया वन्दनादिक्रियासाम्यप्रदर्शनार्थः, णी प्रापणे इत्यस्य एरचि (पा०३-३-५६) ति अच्प्रत्यये गुणे अयादेशे सति विपूर्वस्य विनयनं विनयः, कर्मापनयनमित्यर्थः, विनीयते वाऽनेनाष्टप्रकारं कर्मेति विनयस्तस्य कर्म विनयकर्म, चः पूर्ववदेव, अयं गाथार्द्धसंक्षेपार्थः॥ आह कायव्वं कस्स व केण वावि काहे व कइखुत्तो? कइओणयं कइसिरं कइहिं च आवस्सएहि परिसुद्धं / नि०- कइदोसविप्पमुक्कं किइकम्मंकीस कीरइ वा? // 1103 // इदं वन्दनं कर्तव्यं कस्य वा केन वाऽपि कदा वा कस्मिन् वा काले कतिकृत्वो वा कियत्यो वा वारा:?। अवनति:- अवनतम्, कत्यवनतं तद्वन्दनं कर्तव्यं?, कतिशिरः कति शिरांसि तत्र भवन्तीत्यर्थः, कतिभिरावश्यकैःआवर्तादिभिः परिशुद्धम्, कतिदोषविप्रमुक्तम्, टोलगत्यादयो दोषाः, कृतिकर्म वन्दनकर्म कीस कीरइ त्ति किमिति वा क्रियत // 90