SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ मध्ययनम् श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 898 // स्तव, अनिदानता। अन्यथा नैव क्षीणप्रेमद्वेषाः क्षीणरागद्वेषा इत्यर्थः, ददति प्रयच्छन्ति, किं न प्रयच्छन्ति?, अत आह- समाधिं च बोधिं चेति / २.द्वितीयगाथार्थः॥१०९५॥ किंच चतुर्विंशतिनि०-जंतेहिं दायव्वं तं दिन्नं जिणवरेहिं सव्वेहिं / दसणनाणचरित्तस्स एस तिविहस्स उवएसो॥१०९६॥ __ यत्तैर्दातव्यं तद्दत्तं जिनवरैः सर्वैः ऋषभादिभिः पूर्वमेव, किं च दातव्यं?- दर्शनज्ञानचारित्रस्य सम्बन्धिभूतः आरोग्यादि नियुक्तिः 1096-98 प्रसाधक एष त्रिविधस्योपदेशः, इह च दर्शनज्ञानचारित्रस्येत्युक्तम्, मा भूदिदमेकमेव कस्यचित्सम्प्रत्यय इत्यतस्तद्व्युदासाथ प्रार्थनाया त्रिविधस्येत्याहेति गाथार्थः // 1096 // आह- यदि नाम दत्तं ततः किं साम्प्रतमभिलषितार्थप्रसाधनसामर्थ्यरहितास्ते?, ततश्च तद्भक्तिः क्वोपयुज्यते इति?, अत्रोच्यते नि०- भत्तीइ जिणवराणं खिजंती पुव्वसंचिआ कम्मा। आयरिअनमुक्कारेण विज्जा मंता य सिझंति // 1097 // __ भक्त्या अन्तःकरणप्रणिधानलक्षणया जिनवराणां तीर्थकराणां सम्बन्धिन्या हेतुभूतया, किं?, क्षीयन्ते क्षयं प्रतिपद्यन्ते पूर्वसश्चितानि अनेकभवोपात्तानि कर्माणि ज्ञानावरणादीनि, इत्थंस्वभावत्वादेव तद्भक्तेरिति, अस्मिन्नेवार्थे दृष्टान्तमाह-तथाहिआचार्यनमस्कारेण विद्या मन्त्राश्च सिद्ध्यन्ति, तद्भक्तिमतस्सत्त्वस्य शुभपरिणामत्वात्तत्सिद्धिप्रतिबन्धककर्मक्षयादिति भावनीयम्, गाथार्थः // 1097 // अतस्साध्वी तद्भक्तिः, वस्तुतोऽभिलषितार्थप्रसाधकत्वाद्, आरोग्यबोधिलाभादेरपि तन्निर्वर्त्यत्वात्, तथा चाऽऽह // 898 // नि०-भत्तीइ जिणवराणं परमाए खीणपिज्जदोसाणं / आरुग्गबोहिलाभं समाहिमरणंच पावंति // 1098 // 0 मोक्षमार्गकारणमिति ज्ञानविषयः।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy